पृष्ठम्:महार्थमञ्जरी.pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९७
श्रीमन्महेश्वरानन्दविरचिता

णखलु मण्डले गुरुणां
 णिअमो णिअआइलं घि मां मुत्त


प्रकटितपञ्चस्कन्धं
 चतुष्पष्टिर्भवति इन्दचक्रम् ।
न खलु मण्डले गुरूणां
 नियमो नियमानलं विना युक्तः॥४३॥

 वृन्दचक्र वृन्दसंदोहात्मा, ताइक्वं च तस्य स्वतः पुर्यष्टकमयतया ज्ञानसिद्यादिपञ्चकसमाष्टि स्वभावत्वाच्च, प्रकटितपञ्चस्कन्धज्ञानसिद्धाः षो डेश, मन्त्रसिद्धाश्चतुर्विंशतिः, मेलापकसिद्धा द्वा


 ३२ षोडश स्वरा ज्ञानसिद्धरूपाः । कादिभान्ताश्चतुर्विंशतिर्मनसिद्धाः स्वरहीनेन मकारेण शिरसि मिलिताः । मेलापसिद्धा द्वादश,- यथा 'व्यानमस्वरं परं वर्ष नयेत्' 'समानः सवर्णे दीर्घाभवति परश्च लोपम्' २ 'यवर्णो यमसवणे न च परलोप' इत्यायेवं रूपः ३ 'ओदन्ता अ इ उ आ निपाताः स्वरे प्रकृत्या' इत्याद्येवंरूपः ४ ‘क का कि की'. 13