पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८.शुद्धबिन्दुः]
७५
मन्दारमरन्दचम्पूः ।

स्थैर्यं प्रत्यूहबाहुल्येऽप्यप्रयत्ननिवर्तनम् ॥
अपि रोषकक्षायाक्षं तर्जितस्ताडितस्तया ।
दूती प्रस्थापयामास माधवो राधिकागृहम् ॥ ५ ॥
शक्तिस्त्वसाध्यकार्यस्याप्यविलम्बेन साधनम् ॥
साध्वी कदम्बसंबद्धां तादृशीमपि राधिकाम् ।
अकरोत्स कुरङ्गाक्षी वशेऽनायासतः क्षणात् ॥ ६ ॥
लोकानुरागोऽनेकैश्च भावैः सर्वमनोहृतिः ।

वृद्धा मुकुन्दं गुरवः कुमारं कामं च कान्ता इतरे नृपालम् ।
मत्वा विरच्यात्ममनोरविन्दैर्माला बबन्धुर्हृदि माधवस्य ॥ ७ ॥

महिमा सर्वसंपूज्यदेवांशत्वं प्रकीर्तितम् ॥
कमलाकामुको देवो देवकीनन्दनोऽजनि ।
सर्वाधिपत्यसंपत्तिर्महाभाग्यमितीर्यते ।
चिन्ताकान्तापरित्यागवशालीलावशं गतः ॥ ८ ॥
क्रीडत्याशाकरिव्यूहः कामं कृष्णे धराधरे ।
महाकुलप्रसूतत्वं कुलीनत्वं विदुर्बुधाः ॥
मुखमेवाह कृष्णस्य सुधाकरकुलोद्भवम् ॥ ९ ॥
विपत्तावपि तेजोधिक्षेपाद्यसहनं मतम् ।
राधिके न वदेदे(रे)वं तत्तादृग्गुणगुम्फिते ॥
स कथं सहते भूयोऽप्यधिक्षेपवचस्तव ॥ १० ॥
वैदग्ध्यमेकीकरणमप्यन्योन्यविरुद्धयोः ॥
भुनक्ति सुखमब्जाक्षो निःसापत्न्यं मही श्रियः ।
शृङ्गारचेष्टा सहजा लालित्यं मृदुला मता ।
जीयात्स्वाभाविकी चेष्टा तादृशी राधिकापतेः ॥ ११ ॥
आभीरभामिनीभावभावने शम्भलीसखी ।
वाग्ग्मिता नीरसोक्तावप्यलं पुष्टीकृतिर्मता ॥
स एव माधवः सैव राधिकेति जनोत्तरम् ॥ १२ ॥
श्रुत्वावयोः समं सङ्गं सखे वक्तीति सोऽब्रवीत् ।