पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५६
काव्यमाला ।

आलोलनयनां कृष्णो लिं[१]पन्ती वीक्षणैर्दिशः ।
गच्छन्ती सद्मसंकेतं तिमिरे राधिका मुदा ॥ २ ॥

        अत्र ‘आलिंगति' इति ।

हेरम्बचरणाम्भोजं महद्भृङ्गनिषेवितम् ।
दावाग्निं विघ्नदावस्य वंदारूणां वयं सदा ॥ ३ ॥

        अत्र 'वंदामहे' इति ।

जितकाञ्चनकुम्भश्रि सुघृणायतनं द्युतेः ।
तादृक्षमस्या वक्षोजद्वन्द्वं सोऽतिमुदा हरिः ॥ ४ ॥

        अत्र 'जिघृक्षति' इति ।

रमासमानया कृष्णः सहासो राधया तया ।
निकुंजनिकुरम्बेषु कालिन्दीविलसत्तटे ॥ ५ ॥

        अत्र 'विजहार' इति ।

अञ्चितोऽपि निकुञ्जोऽसौ कुञ्चत्कण्टकिवीरुधा ।
स्वैरिण्याश्चिररात्राय लुठन्त्याः कामिनः कृते ॥ ६ ॥

        अत्र 'सौधायते' इति ।

वसन्तं प्राणिनां देहे वसतस्ते सुरोत्तम ।
पादे स्पृश्ये त्रयीवाचा वयं भक्ति सदा तया ॥ ७ ॥

        अत्र 'याचामहे' इति ।

इति क्रियागोपनम् ।

कर्तृगुप्तं यथा--

सर्पात्क्रूरतरान्दैत्याननेकानवधीद्युधि ।
कमलापतिविद्वेषपरिदूषितमानसान् ॥ ८ ॥

        अत्र 'सर्पात्' इति ।

दृप्तानामात्मनारीणां सर्वसाम्राज्यसंभवः ।
तादृशो दर्पभारोऽयं व्यभञ्जीत्यवदन्मुदा ॥ ९ ॥

        अत्र 'आत्मना' इति ।

अन्ये भेदाः पूर्ववत् ।

इति कर्तृगोपनम् ।



  1. परसवर्णमकृत्वैव गुप्तताश्रिता.