पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४६
काव्यमाला ।

सदयः करवालानां वृन्दमन्वकरोन्नृपः ।
विशालकीर्ति ग्रीष्मीयसरोऽपि विदुषां कुलम् ॥ २१ ॥
उत्फुल्लमल्लिकाजालमालिकाबद्धकेशवान् ।
केलीकुपितगोपस्त्रीजनाननुकरोत्ययम् ॥ २२ ॥
पल्लवलालितसुवयो वेश्यावृन्दं भजन्ति चारामाः ।
उल्लसितश्रीकवयस्तुलयन्त्युद्यानमाः सभादेशाः ॥ २३ ॥


उपमानत्वेनपप्रकृतस्योपमेयत्वेन प्रकृतस्य च विशेषणमात्रश्लेषाच्छ्लेषालंकारः संगच्छते । तथा चोक्त प्रतापरुद्रीये--'प्रकृताप्रकृतोभयगतमुक्त यच्छ्लेषमात्रसाधर्म्यम् । श्लेषोऽय श्लिष्टत्व सर्वत्राद्यद्वयेनान्त्यः ॥' इति । अत एव प्रकृताप्रकृतोभयश्लेषविवक्षया विभक्तिवचनभेदेनोक्त भैष्मीपरिणये--'समदया गजपङ्क्त्या सदृशी नीतिश्च' इति ॥ २० ॥ सदय इति । नृपः कर्ता । सदयः दयया सहितः । इति अदन्तप्रथमैकवचनम् । अन्यत्र सत् अयो लोहो यस्मिन् तथोक्तमति सान्तद्वितीयैकवचनम् । अत अव करवालाना कृपाणानां वृन्दमन्वकरोत् अनुससार । विदुषां कुल समूहः कर्तृ विशालकीर्ति विशाला कीर्तिर्यशो यस्य तदिति प्रथमैकवचनम् । अन्यत्र विशाला कीर्तिः पङ्को यस्मिन् तदिति द्वितीयैकवचनम् । ग्रीष्मीयसरः ग्रीष्मकालिकतटाकम् । अन्वकरोदित्यस्यानुकर्षः । 'यशःकर्दमयो कीर्ति' इत्यनेकार्थः ॥ २१ ॥ उत्फुल्लेति । अय कर्ता । उत्फुल्लानां मल्लिकानां जालस्य मालिकया बद्धाः केशा अस्य सन्तीति तथोक्त इति तकारान्तप्रथमैकवचनम् । 'न कर्मधारयान्मत्वर्थीयो बहुव्रीहिश्चैत्तदर्थप्रतिपत्तिकर' इत्यनुशासनस्यानित्यत्वान्मत्वर्थीय(वति)प्रत्ययः । अन्यत्र उत्फुल्लमल्लिकाजालमालिकाबद्धः केशवो यैः, येषा वा तानिति पुलिङ्गद्वितीयाबहुवचनम् । अत एव केलौ कुपितान् गोपस्त्रीजनान् अनुकरोति अनुसरति । 'उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । विहाराहारसंहारप्रहारपरिहारवत् ॥' इत्युक्तेः ॥ २२ ॥ पल्लवेति । आरामाः कर्तारः । पल्लवलालितसुवय पल्लवैः किसलयै करणैः लालिता लालनयुक्ताः । अधिकरणे क्तः । शोभना वयः पक्षिणा इति इदन्तप्रथमाबहुवचनम् । अन्यत्र पल्लवैर्विटैर्लालित सुष्ठु वयो यौवन यस्य तदिति सान्तद्वितीयैकवचनम् । वेश्यावृन्द कर्म । भजन्ति । सभादेशाः कर्तारः । उल्लसितश्रीकवयः उल्लसिता विकसिता श्रीर्येषा ते कवयो येषु ते इति इदन्तप्रथमाबहुवचनम् । अन्यत्र उल्लसिता श्रीर्यस्य तदुल्लसितश्रीक वयः पक्षी यस्मिन् तदिति नपुंसकद्वितीयैकवचनम् । अत एव उद्यान कर्म तुलयन्ति समीकुर्वन्ति । 'पल्लवोऽस्त्री किसलये पुंसि शृङ्गारपिङ्गयो' इत्यनेकार्थः । 'विविष्किरपतत्रयः' इत्यमरः । 'वयः पक्षिणि बाल्यादौ यौवने च नपुंसकम्' इति मेदिनी । 'आः प्रगृह्यं स्मृतौ वाक्ये