पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४.चित्रबिन्दुः]
४५
मन्दारमरन्दचम्पूः ।

अजन्तानां हलन्तानां यथायोगं नियोजने ।
विभक्तिभेदाच्चित्रं स्यात्स्वावम्टादिपदान्वयात् ॥

यथा प्रथमायाम्--

प्रकीर्णकचमरीचयः सुरतश्रान्ताङ्गना इवाभाति ।
अपि बहुकर्कारुचयो घोटकशाला इवाचलाधिपतिः ॥ १८ ॥

लोहकारनिषद्याश्च राजन्ते पुरि सर्वतः ।
अनेककृष्णसूच्यश्च नन्दसूनुरिव व्रजे ॥ १९ ॥

प्रथमाद्वितीययोर्यथा--

तमोविध्वंसिनी राजत्कमलानन्ददायिनी ।
हरिनेत्रे तुलयति भानोः किरणसंततिः ॥ २० ॥


भेदेऽपि न दोषः ॥ १७ ॥ स्वावम्टादिपदान्वयादिति । प्रथमैकवचनद्विवचनद्वितीयैकवचनतृतीयाद्यन्वयादित्यर्थः । प्रकीर्णकेति । अचलाधिपतिः पर्वतश्रेष्ठः । भातीत्यन्वयः । किंभूतः । सुरतेन श्रान्ता अङ्गना इवेत्येकं पदम् । 'इवेन सह नित्यसमासो विभक्त्यलोपश्च' इत्यनुशासनात् । उपरिसुरतश्रान्तकान्ता इवेत्यर्थः । प्रकीर्णकचमरीचयः । कन्तापक्षे प्रकीर्णानां कचानां मरीचिः प्रभा यासां तास्तथोक्ताः । पर्वतपक्षे प्रकीर्णको विस्तृतः चमरीणां चयो वृन्द यस्मिस्तथोक्तः । प्रथमैकवचनम् । 'प्रकीर्णकं चामरे स्याद्विस्तृते ना तुरगमे' इत्यनेकार्थमेदिन्यौ । किंचेत्यप्यर्थः । घोटकशाला इव वाजिशाला इव । बहुकर्काणामनेकशुक्लाश्वानां रुचिर्यासु ता इति बहुवचनम् । पूर्वपक्षे बहूनां कर्कारुणां कूष्माण्डकानां चयो यस्मिंस्तथोक्त इत्येकवचनम् । 'सित कर्कः' इति । 'कूष्माण्डकस्तु कर्कारुः' इति चोभयत्रामरः ॥ १८ ॥ लोहकारेति । लोहकाराणां निषद्याः । 'आपणस्तु निपद्यायाम्' इत्यमरः । पुरि नगरे सर्वतः सर्वत्र । सार्वविभक्तिकस्तसिः । व्रजे गोकुले नन्दसूनुरिव कृष्ण इव । अनेककृष्णसूच्य अनेकाः कृष्णाः सूच्यः प्रसेविन्यो यासु ता इत्यापणपक्षे बहुवचनम् । कृष्णपक्षेऽनेकैर्जनैः कृष्ण इति सूच्यः सूचनाविषय इत्येकवचनम् । राजन्ते ॥ १९ ॥ तम इति । भानोः सूर्यस्य किरणानां संततिः कर्त्री । हरेर्नेत्रे कर्मणी । तमोविध्वंसिनी तमो ध्वान्त विध्वंसयतीति तथोक्ता । ताच्छील्ये णिनिः । स्त्रीत्वात् ङीप् । इति भानुकिरणपक्षे स्त्रीलिङ्गप्रथमैकवचनम् । हरिनेत्रपक्षे तमोऽज्ञान विध्वंसयत इति तथोक्ते नपुंसकलिङ्गद्वितीयाद्विवचनम् । एवमग्रेऽपि । कमलेति । पद्मं लक्ष्मीश्चेत्यर्थः । अत एव तुलयति समीकरोति । नात्रोपमालंकारः । किंतु प्रकृताप्रकृतोभयश्लेषः । तेन 'लिङ्गसंख्याविभेदेऽपि' इत्यनुशासनाद्विभक्तिभेदस्य चात्र सत्त्वात्कथमुपमालंकार इति शङ्का परास्ता ।