पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४४
काव्यमाला ।

आदन्तोत्तरतोऽज्वादेः संध्या शब्दस्य गुम्फने ।
भवेच्चित्रं लिङ्गभेदादेकद्विवचनान्वयात् ॥
विभासिताविभौघेन चन्द्रलेखा विभासिता ।
कुरुपाण्डवयोः सेनासंनिवेशाविवासकृत् ॥ १५ ॥
कश्यपार्काविव मुदा सेवितावरुणेन या ।
तां प्रतीचीं चुचुम्बासौ गोभिः संमान्य चन्द्रमाः ॥ १६ ॥
रामावलिविलासेन हरिणा रमते रमा ।
करटाविव गोप्यो वा पुनः पद्मच्छदाविव ॥ १७ ॥


सुष्ठुदानशालिनीति राजता सुजनानां प्रेयसीति रमाविशेषणम् । रमा कर्त्री । सुदानशालिनीति राजसुजनप्रेयसीति च नपुंसकलिङ्गकपदद्वयम् । पादाब्जयोर्विशेषणम् । पादाब्जे च कर्तृणी । सुदानशालिनीरिति सुजनप्रेयसीरिति च स्त्रीलिङ्गद्वितीयाबहुवचनान्तपदद्वयम् । सपद्विशेषणम् । सपदः कर्माणि । तनुतामिति पदं कुरुतामितिवद्योज्य पूर्ववत् । 'ढ्रलोपे पूर्वस्य दीर्घोऽण' इति दीर्घः ॥ १४ ॥ आदन्तोत्तरत इति । आकारान्तपदाव्यवहितोत्तरमित्यर्थः । अज्वादेः अचः अ इ उ ऋ ए ओ ऐ औ एते (वकारश्च) आदौ यस्य तस्य शब्दस्य सध्या सधिपूर्वक गुम्फने योजने सति । विभासितेति । सेनासनिवेशपक्षे 'विभासितौ इभौघेन' इति पदच्छेदः । चन्द्रलेखापक्षे 'विभासिता विभौघेन' इति च्छेदः । इभानां गजानामोघस्तेन । अन्यत्र वकारः शोभावाची सोऽस्यास्तीति वीभाना नक्षत्राणामोघः समूहस्तेन । यद्वा वोऽमृतमासामस्तीति विन्यो भा. कान्तयस्तासामोघेन । अमृतमयकान्त्योघेनेति यावत् ॥ १५ ॥ कश्यपार्काविति । कश्यपार्कौ कश्यपसूर्यौ मुदा अरुणेन अनूरुणा सेवितौ । प्रतीचीपक्षे मुदा वरुणेन प्रचेतसा सेविता । पालितेत्यर्थः । असौ चन्द्रमा गोभिः समान्य मानयित्वा चुचुम्ब । अत्र प्रतीचीसबन्धरूपास्तमये वर्ण्यमानेऽप्रस्तुतपरवनितासक्तपुरुषान्तरप्रतीतेः समासोक्तिरलंकारः । 'अप्रस्तुतपरिस्फूर्तिर्यत्र प्रस्तुतवर्णने । समासोक्तिः' इति लक्षणात् ॥ १६ ॥ रामावलीति । 'रामौ अलिविलासेन, रामाः बलिविलासेन' इति द्विधा पदच्छेदः । 'रामा बलिविलासेन' इति रमापक्षे छेदः । बलीना त्रिवलीना विलासेन रामा रमणीया रमा लक्ष्मीः । रामावलिविलासेनेत्येकं पदम् । रामाणां स्त्रीणामावलौ विलासो यस्य तथोक्तेन हरिणा कृष्णेन रमते । 'रमु क्रीडायाम्' इत्यस्माल्लट् । करटाविव गजगण्डाविव । एतत्पक्षेऽलिविलासेन भ्रमरविलासेन रामौ रमणीयौ । गोप्यो वा गोपिका इव । 'वद्वायथातथैवेयं सामान्ये' इत्यमरः । एतत्पक्षे बलिना त्रिवलीना विलासेन रामा रमणीयाः । पद्मच्छेदाविव कमलपत्रे इव । एतत्पक्षेऽलीना विलासेन रामौ रमणीयावित्यर्थः । अत्र 'लिङ्गसंख्याविभेदेऽपि उपमानोपमेयता । विभक्तिः पुनरेकैव उपमानोपमेययोः ॥' इत्यनुशासनाच्छ्लेषकृतसाधारणधर्मोपादानविशिष्टोपमानालंकारे वचन