पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३.श्लिष्टबिन्दुः]
३७
मन्दारमरन्दचम्पूः ।

 यत्र च कृतविटपानमना उद्यानतरवो न सुन्दरीजनः । विपदाक्रान्तः कुलायो न धनिकलोकः । वर्तते नवन्धनं विदुषां न चोराणाम् । यत्र च वैनतेय इव नागमाधिक्षेपकारी सुमनःसमूहः । किं चाराम इव विलसद्द्रुचयो विमत्सराः । वाक्प्रचार इवापरुषो विप्राः ।

 धातुगतसभङ्गश्लेषो यथा--

 क्वचन कौचिद्दम्पती 'मदीयेष्टप्राप्तिश्चेन्मुरारे, तव पादारविन्दं सदा पूजयेव' इत्यवदताम् । साधुवृन्दमपि वदति स्म । क्वचिदापन्नपुत्रो जनः 'शतेन सेवेय विपन्निवृत्तिश्चेद्धरिम्' इत्युक्त्वा 'अहं त्वमपि पुत्र, तमेव माधवं शरणम्' इति बोधयति स्म ।


नारिकेलवृन्देन । 'खानोदको नारिकेलः करकाम्भाः शिरःफलः' इति त्रिकाण्डशेषः । आवृत युक्त महीतलमालोकि । 'लोकृ दर्शने' इत्यस्माच्चिण् ॥ कृतविटपानमना इति । एकत्र कृत विटपानां शाखानामानमनं यैस्तथोक्ताः । अन्यत्र कृतं विटेषु पानेषु च मनो यस्य स तथोक्तः । उद्यानतरव आरामस्थवृक्षाः । सुन्दरीजनः स्त्रीजनः । नेति निषेधे । विपदाक्रान्त इति । वीनां पक्षिणां पदैराक्रान्तः । अन्यत्र विपत्त्या आक्रान्तः । कुलायो नीडं पक्षिगृहमित्यर्थः । नवं धनं नूतनं धनम् । अन्यत्र नेति भिन्नम् । वबयोरभेदाद्बन्धनं निगडादिबन्धः । चौराणां न वर्तते इति न वर्तत एवेत्यर्थः । वैनतेयो गरुडः । नागानां मायाः श्रिया अधिक्षेपकारी । अन्यत्रागमानां वेदानामधिक्षेपकारी न । सुमनःसमूहः सज्जनचयः । आराम इवोपवनमिव । विलसतां द्रुणां वृक्षाणां चयो यस्य तथोक्तः । अन्यत्र विलसन्ती रुचिः कान्तिर्येषां ते । वि विष्णु लसन्ती श्लिष्यन्ती रुचिः प्रीतिर्येषामिति वा । हरौ प्रीतिं कुर्वन्त इत्यर्थः । 'लस श्लेषणक्रीडनयोः' इत्यस्माच्छतृप्रत्ययः । विमत्सराः विमन्ति पक्षियुक्तानि सरांसि यस्मिन् स तथोक्तः । अन्यत्र मात्सर्यरहिता इत्यर्थः । वाक्प्रचारः स्वीयवचनप्रचार इवापरुषो मृदुलः । अन्यत्रापगता रुट् येभ्यस्ते तथोक्ताः ॥ धातुगतसभङ्गश्लेषमुदाहरति-- क्वचनेत्यादिना । दम्पतीपक्षे पूजयेव । 'पूज पूजायाम्' इत्यस्मात्स्वार्थे णिजन्तात्परस्मैपदं विधिलिङुत्तमपुरुषद्विवचनम् । साधुवृन्दपक्षे पूजये इति वर्तमाने लङात्मनेपदोत्तमपुरुषैकवचनम् । अवेति रक्षणार्थकादवधातोर्लोट् मध्यमपुरुषैकवचनम् । आपन्न आपद्युक्तः पुत्रो यस्य स जन इत्यर्थ आपन्नपुत्र इत्यस्य । शतेन शतद्रव्येण । हरिं सेवेय । सेवनार्थकात् षेवृधातोर्विधिलिङुत्तमपुरुषैकवचनम् । इति एवप्रकारेणोक्त्वा । हे पुत्र, त्वमपि तमेव माधवं शरणमय व्रज । 'इटकिटकटी गतौ' इत्यत्र गत्यर्थकात्प्रश्लिष्ट इधातोर्लोट् मध्यमपुरुषैकवचनम् । अहं तमेव माधवमित्यनुषज्यते । सेवे । षेवृधातोर्लङात्मनेपदोत्तमपुरुषैकवच