पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६
काव्यमाला ।

केवलं नैव लघवस्त्वेतयोराद्यषट्कलाः ।
समस्तेष्वपि पादेषु द्वितुर्यारिस्थिताः कलाः ॥
त्रिबाणसप्तमस्थानस्थितैश्च त्रुटिभिः सह ।
गुरुत्वं न भजेयुश्चेद्वैतालीयं प्रकीर्तितम् ॥
औपच्छन्दसिकं प्रोक्तं सर्वत्रान्ते रयौ यदि ।
आपाताली कीर्तितेयं पर्यन्ते भगगा यदि ॥
द्वितीयगुणयोरेको गुरुश्चेद्दक्षिणान्तिका ।
उदीच्यवृत्तिः कथिता तादृग्गश्चेदयुग्मयोः ॥
युग्मयोः प्राच्यवृत्तिस्तु गुरुश्चेत्तूर्यबाणयोः ।
उदीच्यप्राच्यवृत्त्योस्तु पादयोर्विषमौ समौ ।
समौ चेद्यदि तद्वृत्तं प्रवृत्तकमितीर्यते ॥

इति वैतालीयप्रकरणम् ।


द्वितूर्यारिस्थिताः द्वितीयचतुर्थषष्ठस्थानस्थिताः कलाः मात्राः । त्रिबाणसप्तमस्थानस्थितैः तृतीयपञ्चमसप्तमस्थानस्थैः । त्रुटिभिः मात्राभिः । 'स्त्रियां मात्रा त्रुटिः पुंसि लवलेशकणाणवः' इत्यमरः । गुरुत्वमेकगुरुभावम् । अयं भावः-- प्रथमतृतीयपादयोरादौ षण्मात्राः ततो रगणलघुगुरवः । द्वितीयचतुर्थपादयोरादावष्टमात्रास्ततो रगणलघुगुरवः । किं च द्वितीयचतुर्थषष्ठस्थानिकास्तृतीयपञ्चमसप्तमस्थानिकाभिर्मात्राभिः सहैकगुरुत्वं न भजेयुश्चेद्वैतालीयं वृत्तं भवति । अत्र समपादादिमात्रा गुरुणा मिश्रिता भवेयुरित्यनेन विषमपादादिमात्राः केवलं लघुरूपा अपि न दोषः । यथा मदीये पाण्डुरङ्गविलासे-- 'अधुनार्यनिदेशवर्तिनी सखि पश्यानुभवामि बल्लवि । गिरिसारकठोरपञ्जरस्थितिखिद्यच्छुककामिनीदृशाम् ॥' 'औपच्छन्दसिकमिति । नामैतत् । सर्वत्र पादचतुष्टये । आपातालीति । नामैतत् । पर्यन्ते मात्रान्ते । अत्रापि सर्वत्रेत्यनुषज्यते । द्वितीयगुणयोः द्वितीयतृतीयस्थानिकयोर्मात्रयोः स्थाने एक एव गुरुः । दक्षिणान्तिकेति नाम । उदीच्यवृत्तिरिति । नामैतत् । अयुग्मयोर्विषमयोः । पादयोरित्यर्थः । तादृग्गश्चेद्द्वितीयतृतीयस्थानिकमात्राद्वयस्थानिकैकगुरुश्चेदित्यर्थः । तथा च दक्षिणान्तिकापादचतुष्टयेऽप्येतादृशगुरुः उदीच्यवृत्तेस्तु विषमचरणयोरेवायं गुरुरिति विशेषः । उदीच्येति । विषमौ समौ च पादौ उदीच्यप्राच्यवृत्त्योः पादयोः समौ चेत्प्रवृत्तकमित्यन्वयः । तथा उदीच्यवृत्तिविषमपादयोर्विषमपादौ समौ प्राच्यवृत्तिसमपादयोः समपादौ समौ चैत्प्रवृत्तकमिति भावः । एषु सर्वेष्वप्यन्यत्सर्वं वैतालीयसदृशमेव बोध्यम् । किं चात्रावधेयम् । एतत्प्रवृत्तसमपादसदृशपादचतुष्टयसत्त्वेऽपि प्रवृत्त