पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१.वृत्तबिन्दुः]
२३
मन्दारमरन्दचम्पूः ।

प्रथमे सजसा लश्चेद्द्वितीये नसजा गुरुः ।
तृतीये भ्नज्लगास्तुर्ये सज्सगैः सहितोद्गता ॥
उद्गतायास्तृतीयोऽङ्घ्रिरन्भगैः सहितो यदि ।
तदा सौरभकं ब्रूतेऽन्ये सौरलकमूचिरे ॥
उद्गतायास्तृतीयोऽङ्घ्रिर्नन्ससैर्ललितं मतम् ।
उद्गतायाश्चतुर्थोऽङ्घ्रिर्ननन्गैः सरलं मतम् ॥

इत्युद्गताप्रकरणम् ।

आद्ये मसजभैर्गाभ्यां द्वितीये स्नज्रगैर्युतम् ।
तृतीये ननसैर्युक्तं तुर्ये त्रिनजयैर्यदि ॥
उपस्थितप्रकुपितं तमाहुः पूर्वसूरयः ॥
अस्यैवाङ्घ्रिस्तृतीयश्चेन्ननसैर्ननसैर्युतः ।
तदा तु वर्धमानाख्यं वृत्तं पूर्वे बभाषिरे ॥
तार्तीयीकस्तु तस्याङ्घ्रिस्तजरैः संयुता यदि ।
वृत्तं वदन्ति तच्छुद्धविराडार्षभनायकम् ॥

इत्युपस्थितप्रकुपितप्रकरणम् ।

प्रोक्तान्येतानि विषमवृत्तानि प्रस्फुटं विना ।
अन्यान्यसमवृत्तानि गाथाः प्राहुर्मनीषिणः ॥

इति विषमवृत्तप्रकरणम् ।

 अथ मात्राच्छन्दः कथ्यते--

ओजे गणत्रयं पादे द्वितीये तच्चतुष्टयम् ।
गुरुश्चतुर्थेऽपि तथा किं तु लोऽत्र तृतीयके ॥
विषमे जगणो नात्र पथ्यार्या संप्रकीर्तिता ॥


 उपसंहरति-- प्रोक्तानीति । प्रस्फुटं यथा तथा प्रोक्तानि एतानि विषमवृत्तानि विना अन्यानीतराणि असमवृत्तानि विषमवृत्तानि मनीषिणः गाथाः प्राहुरित्यन्वयः । इति माधुर्यरञ्जन्या विषमवृत्तप्रकरणम् ॥

 इदानीं मात्राछन्दोभेदाल्लक्षयन्प्रतिजानीते-- अथेति । मात्रागणघटितत्वं लक्षणम्, आर्याद्यन्यतमत्वं वा । मात्रागणलक्षणं तु स्वयमेवाग्रे वक्ष्यति । तत्रादौ पथ्यालक्षणमाह-- आज इति । ओजे विषमे पादे गणत्रयम् । अत्र सर्वत्रापि मात्रागण एव गणपदेन ज्ञेयः ।