पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१.वृत्तबिन्दुः]
१९
मन्दारमरन्दचम्पूः ।

शुभं सनजना भः सः पापाङ्गाङ्गगुणैर्यतिः ॥
रतौ जजौ भरौ सिद्धिबाणाक्षैर्हरनर्तनम् ।
नद्वया च चतूरेफा निशा स्याद्दिग्वसुच्छिदा ॥
मल्लिका स्याद्रसजजा भरौ छिन्नाष्टपङ्क्तिभिः ।
विलासो मः ससौ राश्च गुणषड्वसुभिर्यतिः ॥
मेघविस्फूर्जिता यम्नाः स्ररगाभिद्रसर्त्वगैः ।
शरत्रयैर्युगैश्छिन्ना जन्भस्नज्गा वरूथिनी ॥
नवभिर्दशभिश्छिन्नं सरलं न्भ्रसजा जगौ ।
मत्तेभविक्रीडितं स्म्रन्म्यल्गा विश्वाश्वभेदनम् ॥

मदकलनी नजनभसा नलगाश्छिन्ना शराङ्गबाणाङ्गैः ।
कनकलता सा कथिता षण्नैर्युक्ता तथा लगाभ्यां च ॥

भ्रन्भभ्रल्गा ग्रहै रुद्रैर्विच्छिन्नोत्पलमालिका ।
म्रभ्नैः सुवदना यभ्लैर्गेनार्वाश्वारिभिद्युता ॥
रजत्रयलगैर्युक्तं मालवं केचिदूचिरे ।
वेश्यारत्नं तनललैर्गाभ्यां षट्षड्षडङ्घ्रिभित् ॥

मरभनया यौ मुनिमुनिमुनिभिः स्यात्स्रग्धरा विभिन्नाङ्गी ।
सुरनर्तकी रनरना रनरा विरती रसर्तुशास्त्रगुणैः ॥
मत्तेभाख्यं तभयजसरनगयुक्तं स्वरार्वफणिभिन्नम् ।
भरनरनरनगयुक्तं चुम्बनसूर्यैः प्रभद्रकं भिन्नम् ॥

मदिरा सप्तभगणैर्गुरुणान्तेऽपि संयुता ।
तुरंगना लगौ माध्वी मासै रुद्रैश्च वा यतिः ॥

नगणेन तर्कजलगै रुद्रर्तुरसैर्यतिः सुधालहरी ।
नजभजसजनलगयुतं रुद्रार्कैर्भिन्नमश्वललिताख्यम् ॥

घोटकाख्यं वृत्तमिदमष्टभिः सगणैर्युतम् ।
स्वैरिणीक्रीडनं प्रोक्तमष्टभी रगणैर्युतम् ॥

वेश्याप्रीतिर्मभयमनभनसयुक्ताहिफणिगजैश्छिन्ना ।
कलकण्ठाख्यं सजनजभनरनगाश्चाहिभोगिनिधिभिन्ना ॥