पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१.वृत्तबिन्दुः]
११
मन्दारमरन्दचम्पूः ।

विद्युन्माला ममगगा यतिर्विधिमुखैर्युगैः ।

अट्टा यस्मिन्राराज्यन्ते मृष्टा रत्नैरैन्द्रैर्नूत्नैः ।
क्रीडाकीरः स्वीयं बिम्बं भित्तावन्यं बुद्ध्वा क्रुद्धः ॥ २६ ॥

भतौ लगौ माणवकं यतिर्जलधिभिर्युगैः ।

भर्ममये हर्म्यतटे शर्मसखीनर्मरताम् ।
पद्ममुखीं पद्मगृहां वेद्मि सती मूर्तिमतीम् ॥ २७ ॥

प्रमाणिका जरलगा न यतिः पादमध्यगा ।

मदेभकुम्भसंनिभस्तनद्वयीचलत्पटी ।
बरीभरीति भामिनी सखीमुखे सुखं सुखम् ॥ २८ ॥


दस्तु 'वासुदेवादुत्पन्नः' इत्यादौ, तेनैव पञ्चम्युपपत्तिरित्यलं प्रसक्तानुप्रसक्त्या । पराभूतं सत्पराजितं सत् । भृङ्गव्याजाद्भ्रमरमिषान्मूर्ध्नि शिरसि कलङ्कं धत्ते । 'डुधाञ् धारणपोषणयोः' इत्यस्माल्लट् । नूनमित्युत्प्रेक्षायाम् । 'मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते' इत्युक्तेः ॥ २५ ॥ विद्युन्मालेति । ममगगाः मगणमगणगुरुगुरवः । विधिमुखैश्चतुर्भिर्युगैश्चतुर्भिः ॥ अट्टा इति । येषामित्यध्याहारः । येषामट्टानां भित्तौ क्रीडाकीरो लीलाशुकः स्वीय नैज बिम्बमन्य शुकान्तरं बुद्ध्वा क्रुद्धो भवति । ऐन्द्रै रत्नैर्हरिन्मणिभिर्मुष्टा घट्टितास्तेऽट्टाः क्षौमा यस्मिन्पुरे राराज्यन्ते । 'राजृ दीप्तौ' इत्यस्माद्यङ्गन्तात्कर्तरि लट् । अत्र भ्रान्त्युदात्तयोरङ्गाङ्गिभावेन संकरः ॥ २६ ॥ भताविति । भतौ भगणतगणौ लगौ लघुगुरू । जलधिभिश्चतुर्भिः । युगैश्चतुर्भिः । माणवकमिति नाम । माणवकक्रीडितकमिति सूत्रकारः । माणवकक्रीडमिति पिङ्गलः । माणवमित्यपि केचित् ॥ भर्मेति । भर्ममये सौवर्णे । 'गाङ्गेयं भर्म कर्बुरम्' इत्यमरः । हर्म्यस्य प्रासादस्य तटे । औपश्लेषिकी सप्तमी । शर्मणा सुखेन । 'शर्मशातसुखानि च' इत्यमरः । सखीभिः सह नर्मणि । 'क्रीडा लीला च नर्म च' इत्यमरः । रतामासक्तां पद्ममिव मुखं यस्यास्तथोक्ताम् । सतीं कान्तां मूर्तिमतीं पद्मगृहां पद्मं गृहं यस्यास्तां लक्ष्मीमित्यर्थः । वेद्मीत्युत्प्रेक्षा । 'विद ज्ञाने' इत्यस्माल्लट् । अत्रानुप्रासोत्प्रेक्षयोः संसृष्टिः ॥ २७ ॥ प्रमाणिकेति । जरलगा जगणरगणलघुगुरवः । प्रमाणिकेति नाम । प्रमाणीति केचित् ॥ मदेभेति । मदविशिष्टश्चासाविभो गजस्तस्य कुम्भयोः संनिभयोः स्तनयोर्द्वय्या युग्मे चलन्ती पटी अशुकं यस्यास्तथोक्ता । 'जातेरस्त्री--' इत्यादिना ङीष् । भामिनी सख्या मुखे मुख स्वाननं सुखं यथा तथा बरीभरीति । पुनः पुनः स्थापयतीत्यर्थः । अत्र णिचोऽन्तर्नियतत्वात् णिच्कार्यं न दृश्यते । तथा च धारणानुकूलव्यापारानुकूलव्यापारो बिभर्तेरर्थः । धारणं च संयोगानुयोगित्वम् । आद्यव्यापारः सखामुखनिष्ठः द्वितीयव्यापारो भामिनीनिष्ठः । अधिकरणत्वविवक्षया मुखपदात्सप्तमी