पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७४
काव्यमाला ।

किं विद्यया किं धनेन किमु स्त्रीभिः किमायुषा ॥ ४४ ॥
यत्राप्रसिद्धोपमानमप्रसिद्धोपमश्च सः ।
वियुक्तकामिनीवक्त्रं दिवा नीलाब्जवद्बभौ ।
हीनं यत्रोपमानं स्यात्सोऽर्थो हीनोपमो मतः ॥
अलर्केणेव सारंगा भवता निहता द्विषः ॥ ४५ ॥
अतुल्येन सहोक्तार्थो भवेत्सहचरच्युतः ।
ज्योत्स्नेवेन्दुं मृषोद्येव धूर्त सा न जहौ पतिम् ।
विरुद्धो देशकालादिविरुद्धार्थः प्रकीर्तितः ॥
मरुस्थलेऽपि गङ्गा नः पिपासा शमयिष्यति ॥ ४६ ॥
केषांचिदथ दोषाणामप्यदोषत्वमुच्यते ।
समाप्तपुनराप्तत्वं सर्वेषां न हि संमतम् ॥
अप्रयुक्तत्वमधिकपदत्व[म]समर्थता ॥
श्लेषचित्रोपयोगित्वाद्दोषत्वं न भजेत्क्वचित् ॥
निरर्थकत्वं शब्दालंकारे श्लेषे च न क्वचित् ।
संकीर्णार्थान्तरस्थैकपदत्वे चित्रयोर्न हि ॥
श्लेषे क्वचिच्च गूढार्थनेयार्थत्वेन दोषताम् ।
शास्त्रार्थे न यतेर्भङ्गश्चारुत्वे नातिमात्रता ॥
चित्रे क्वचिन्न साकाङ्क्षक्रमभ्रष्टत्वकष्टताः ।
अपदस्थपदत्वं चाप्यपदस्थसमासता ॥
ध्वनौ संदिग्धनियमच्युतत्वेन क्वचित्क्वचित् ।
अपुष्टार्थो न दोषाय प्रयोजनवशात्क्वचित् ॥
विभान्ति पुष्पस्तबकैर्लताः कान्ता इव स्तनैः ।
हेतोरतिप्रसिद्धत्वे निर्हेतोः स्याददुष्टता ।
वदनं वीक्ष्य तन्वङ्ग्याः सरःपद्मान्यलिर्जहौ ।
नीरसादौ क्वचिद्दोषो न दोषो नाप्यसौ गुणः ॥
पर्जन्यस्तर्जयामास गर्जितैरूर्जितैर्जनान् ॥ ४७ ॥