पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११.शेषबिन्दुः]
१७३
मन्दारमरन्दचम्पूः ।

समुद्धरेदसावद्रीन्पादपान्वा बलोद्धतः ।
अविदग्धैरुच्यमानस्त्वर्थो ग्राम्य इतीरितः ॥
मयि संभोगसाकाङ्क्षेऽप्यबले किमुपेक्षसे ॥ ३८ ॥
तात्पर्यग्राहकाभावात्संदिग्धोऽनवधारितः ।
अर्थः सेव्योऽथ वा कामो भवन्तः कथयन्तु मे ।
अवश्यवाच्यनियमरहितो नियमच्युतः ॥
अद्य राजन्वती जाता त्वया नृप वसुंधरा ॥ ३९ ॥
पदार्थान्तरसापेक्षस्त्वर्थः साकाङ्क्ष उच्यते ।
भीमो नामृष्यत तदा क्लिश्यमाना परैः प्रियाम् ।
अत्यन्तकर्कशार्थस्तु परुषो नाम कीर्तितः ॥
दावानलेन्धनं सद्यः क्रियन्तामर्मका इमे ॥ ४० ॥
अश्लीलः स्यात्स वाक्यार्थो व्रीडाकार्यर्थसूचकः ।
प्रविशत्युत्थितो धृष्टो रन्ध्रमिच्छन्पुनः पुनः ।
प्रयोजनेन रहितो योऽर्थः स व्यर्थ इष्यते ॥
घटी कुचतटी कान्ता विटं किमिति नेहते ॥ ४१ ॥
संबन्धवर्जितो योऽर्थः स भिन्न इति कथ्यते ।
श्लाघ्यो रत्नाकरो यस्मात्क्षराणां पयसां निधिः ।
यत्रासदृक्षोपमानं सोऽर्थः स्यादसमोपमः ॥
ललाटतटसस्पृष्टमुक्ताजालकमण्डितः ।
वाजी फालस्फुरन्नेत्रो महादेव इवाबभौ ॥ ४२ ॥
अनिरूप्यो नामतः स्यादयुक्तस्यानुवादतः ।
हरते पथिक प्राणाञ्जगत्प्राणोऽतिपातकी ।
यः सर्वलोकातीनार्थः सोऽतिमात्र इतीरितः ॥
सभापि ब्रह्मणो मग्ना चकोरीनयनाम्बुषु ॥ ४३ ॥
हेतुं विनोच्यते योऽर्थः स निर्हेतुरितीर्यते ।
वेश्येयं बहुदातारमपि तं न समीहते ।
विशेषापर्यवसितः स्यादर्थस्त्वनवीकृतः ॥