पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला ।


श्रीकृष्णकविविरचिता

[१]मन्दारमरन्दचम्पूः ।

माधुर्यरञ्जनीव्याख्यया सहिता ।


१. वृत्तबिन्दुः ।

कमलनयनकेलीसंभ्रमस्रस्तनीवि-
स्फुटजघनविराजत्किंकिणीजालकाञ्ची ।
कलयतु कमलाक्ष्या राधिकायाः प्रमोदं
मदनविजययात्रावीथिकातोरणश्रीः ॥ १ ॥


परात्मपादपाथोजपरागपरमाणवे ।
नमः श्रीकान्तसीमन्तसारसिन्दूरबिन्दवे ॥
मन्दारमकरन्दाख्यचन्द्रदेवकृतेः शुभाम् ।
टीकां शीघ्रेण बोधाय कुर्वे माधुर्यरञ्जनीम् ॥

 निष्प्रत्यूहसमाप्तये चिकीर्षितस्येष्टदेवता ध्यायति कमलनयनेति । कमलनयनस्य कृष्णस्य केलीसंभ्रमे स्रस्ता नीविर्यस्मात्तत् । अत एव स्फुटं दृश्य जघनं तस्मिन्विराजत्किंकिणीनां नूपुराणा जलविशिष्टा काञ्ची कर्त्री । अत एव मदनस्य विजययात्राय वीथिकाया स्थितस्य तोरणस्य श्रीरिव श्रीर्यस्याः सेति काञ्चीविशेषणम् । कमलाक्ष्य राधिकाया इत्यस्य काञ्च्यामन्वयः । प्रमोदं कलयतु करोतु । लोट् । अत्रोपमानोत्प्रेक्षयोः सन्देहसंकरः । नीविरिदन्तोऽपि । यदाह माघः--'नीविभिः सपदि बन्धनमोक्ष.' इति मालिनीवृत्तम् ‘ननमयययुतेयं मालिनी भोगिलोकै' इति लक्षणात् । आदौ कवर्णप्रयोगाल्लक्ष्मीश्च । यदाह भामहः--‘कः ख गो घश्च लक्ष्मीम्’ इति । नगणप्रयोगात्सौख्य च यदुक्त कालिदासेन--‘नो नाकः सुखमच्युतं प्रकुरुते' इति । अत्र कृष्णेन सह क्रीडासक्तराधिकाकाञ्चीप्रार्थनेन केलीसुखितहृदयराधाकृष्णध्यान कृतं भवतीति वस्तुना व


  1. अस्याश्च चम्प्वाष्टीकायाश्च पुस्तकमेकैक बङ्गलूरुनगरवास्तव्यपण्डितवर्यश्रीयुतकुण्डलगिर्याचार्यैः काव्यमालार्थं प्रेषितमिति तेषामुपकार सधन्यवाद प्रकाशयामः.