पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११.शेषबिन्दुः]
१७१
मन्दारमरन्दचम्पूः ।

नीलोत्पलदलाकारसदृशं तव लोचनम् ।
कविप्रसिद्ध्यतिक्रान्तं प्रसिद्धिविधुरं मतम् ।
भुवनान्युपकाराणां श्रेणिभिः प्रणयन्ति ते ॥ २८ ॥
अपदस्थसमासं स्यादस्थाने चेत्समस्यते ॥
धनूंषि नमयन्त्येते न शिरांसीत्यरीन्प्रति ।
सद्यःसमुद्यत्क्रोधोच्चैर्बद्धभूकुटिरास सः ॥ २९ ॥
यत्रामतविसर्ग तद्विसर्गाः कव्यसंमताः ।
तद्विसर्गोत्तरं नष्टं स्फुटं लुप्तमिति त्रिधा ॥
ओत्वप्राप्तौ विसर्गाणां ज्ञेयं नष्टविसर्गकम् ।
भवतो विमतो भीतो यातो दारयुतो वनम् ।
यत्र स्फुटा विसर्गाः स्युस्तत्स्यात्स्फुटविसर्गकम् ॥
अहितः सहितः सैन्यैः परितः क्षपितस्त्वया ॥ ३० ॥
विसर्गा यत्र लुप्ताः स्युस्तत्स्याल्लुप्तविसर्गकम् ।
विनता रक्षिता राज्ञा निहता विमता रणे ।
अपदस्थपदं तत्स्याद्यत्रास्थाने पदं भवेत् ॥
वसुंधरायामेव त्वं धरानाथ धनुर्धरः ॥ ३१ ॥
प्रक्रान्तशैलीत्यागे तु भग्नप्रक्रममिष्यते ।
गुहा गृहा मही शय्या वैष्णवा बान्धवा मम ।
गर्हितं यदि वाक्यार्थे वाक्यान्तरनिवेशनम् ॥
चित्त श्रेयस्करं मुञ्च भज तृष्णां सदाशिवम् ॥ ३२ ॥
इदमेव भवेद्वाक्यसंकीर्णाभिधदूषणम् ।
अभवन्मतयोगं स्यादिष्टान्वयमतिर्न चेत् ॥
यैर्ध्यातस्त्वं ये स्तुवन्ति जनास्त्वामीश पासि तान् ।
अवर्णं नाम कथितं रसाननुगुणं वचः ।
ज्ञानध्वस्तसमस्तोऽहं ब्रह्म साक्षात्क्रिये कदा ॥ ३३ ॥
इदमेवारीति नाम प्रतिकूलाक्षरं तथा ॥
विरुद्धरसयोर्व्यक्तिर्यदामतपदार्थकम् ।