पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११.शेषबिन्दुः]
१६३
मन्दारमरन्दचम्पूः ।

भृत्याद्भृत्ये जगद्वश्यं भृत्याच्छत्रौ महाव्यथा ।
उदासीनान्मित्त्रगणे कार्यसिद्धिर्न जायते ॥
उदासीनाद्भृत्यगणे स्वजनैः कलहो भवेत् ।
शत्रोरुदासीनगणे स्वकुलस्य क्षयः फलम् ॥
शत्रोर्मित्त्रे फलं शून्यं शत्रोर्भृत्ये, स्त्रियामृतिः ।
शत्रोः शत्रौ काव्यकर्तुर्नाशो भवति निश्चितम् ॥
परिशुद्धार्णसंबन्धे राज्यप्राप्तिर्भवेद्ध्रुवम् ।
अतश्चाचां हलां चापि वर्णानां फलमुच्यते ॥
ऋलृवर्णौ विहायाचः प्रोक्ताः संपत्करा बुधैः ।
कखौ गघौ च संपत्तौ ङश्चापयशसि स्मृतः ॥
चः सुखे छः प्रेम्णि जस्तु मित्त्रलाभे च ञो भये ।
झो मृतौ च टठौ दुःखे डः शोभायां च णो भ्रमे ॥
तः सुखे थश्च युद्धे ढो विशोभायां च दः सुखे ।
ध्नौ संतोषे च पः सौख्ये फो भये बो भवेन्मृतौ ॥
भः क्लेशे मश्च दुःखे यो लक्ष्म्यां ल्वौ व्यसनेऽपि च ।
रो दाहे शः सुखे षो हः खेदे सः सौख्य एव च ।
लः स्याच्च विलये क्षस्तु समृद्धौ संप्रकीर्तितः ॥
ये वैष्णवा दैवताश्च शब्दा भद्रादिवाचकाः ।
ते न निन्द्या गणादिभ्य इत्युक्तं पिङ्गलादिभिः ॥
उक्तात्युक्ता च मध्या च प्रतिष्ठान्यासु पूर्विका ।
गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च ॥
त्रिष्टुब्जगती शक्वर्यत्यष्ट्योऽन्या अतिपूर्विकाः ।
धृतिश्चातिधृतिश्चापि कृतिः प्रकृतिराकृतिः ॥
विकृतिः संकृतिश्चातिकृतिरुत्कृतिरित्यपि ।
एकाक्षरं समारभ्य पुनरेकैकवर्धितैः ॥
पदैः पृथक्च छन्दांसि षड्विंशतिरिति स्फुटम् ।