पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६०
काव्यमाला ।

एकादश स्यात्करणं कुरुसेना वृषध्वजः ॥
द्वादशार्का मासराशिसंक्रान्तिगुहबाहवः ।
शारिकोष्ठकसेनानीनेत्रभूपतिमण्डलाः ॥
त्रयोदश स्युर्वीथ्यङ्गविश्वकश्यपकामिनी ।
सामगाचार्यताम्बूलगुणप्रतिमुखाङ्गकम् ॥
चतुर्दश मनुर्विद्यायमेन्द्राभिनया मृगः ।
पञ्चदश तिथिः सामिधेनी कान्ताकलापि च ॥
षोडशेन्दुकला गौरी नाट्यचेष्टोपकारकम् ।
संस्कारः सप्तदश तु प्राजापत्यपशुर्मतः ॥
अष्टादश धृतिः पीठं पर्वोपद्वीपभारतम् ।
एकोनविंशतिर्देववाद्यमप्यथ विंशतिः ॥
अङ्गुलीरावणभुजकपोलाक्षिकरभ्रुवः ।
एकविंशतिसंख्यायां मुर्छनानुस्मृतिः समित् ॥
द्वाविंशतिश्चोपसर्गश्चतुर्विंशतिवाचकाः ।
वाक्यदोषन्यायगुणगायत्रीजिनकेशवाः ॥
शतं न्रायुःकञ्जदलशक्रयज्ञाब्धियोजनाः ।
सहस्रं जाह्नवीवक्त्रं शेषशीर्षाम्बुजच्छदाः ॥
रविबाणार्जुनकरा वेदशाखेन्द्रदृष्टयः ।
एतेषामपि पर्यायास्तत्तत्संख्याविबोधकाः ॥

इति संख्याप्रकरणम् ।

विरामो विरतिश्छेदो विच्छेदश्छेदनं छिदा ।
यतिर्विभेदश्वसनं श्वासो भिद्भेदनं भिदा ॥
छिदाश्वासस्तथा छित्तिरिति विच्छित्तिबोधकाः ।
अयुक्तमोजो विषममयुक्चासममीरितम् ॥
युगनोजः समं युक्तमितीमे समवाचकाः ।
गो गुरुस्त्वनृजुर्वक्र इतीमे गुरुवाचकाः ॥
अवक्त्रो लो ऋजुर्मात्रालवश्च लघुवाचकाः ।