पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०.व्यङ्ग्यबिन्दुः]
१५७
मन्दारमरन्दचम्पूः ।

भवेदेकविधः सोऽयं शब्दार्थोभयशक्तिजः ।
मानहृद्द्विजराजोऽयं भाति सर्वज्ञशेखरः ॥ २४९ ॥
वाक्य एव भवेदेष शब्दार्थोभयशक्तिजः ।
असंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिरिष्यते ॥
वाक्ये पदैकदेशे च प्रबन्धे च तथा पदे ।
वर्णेषु रचनायां च गतत्वेन स षड्विधः ॥
वक्ष्ये साकृ(क्र)शिमाश्लिष्टा शठोच्छ्वसिति सांप्रतम् ।
अत्र वाक्ये विप्रलब्धशृङ्गारध्वनिरीरितः ॥ २५० ॥
संनिधत्ते सदा चित्ते तद्वक्त्रं तरुणीमणेः ।
असंलक्ष्यक्रमव्यङ्ग्यध्वनिरत्र पदे भवेत् ॥ २५१ ॥
एवमग्रेऽप्युदाहार्य वर्णादिषु यथोचितम् ।
एतत्सर्वं रम्यबिन्दौ सप्रपञ्चं प्रकाशितम् ॥
एवं च चैकपञ्चाशद्विधः शुद्धो ध्वनिर्मतः ।
मिश्रणेऽन्योन्यमेतेषां भेदा द्विड्दृग्गुणध्रुवाः (१३२६) ॥
चतुर्विधैः संकरैश्च संसृष्ट्या चैकरूपया ।
पञ्चधा योजने तेषां भेदाः स्वाग्निरसारयः (६६३०) ।
क्रमाद्गतिर्लिपीनां स्यादङ्कानां वामतो गतिः ॥
इति ध्वनिप्रकरणम् ।
गुणीभूतव्यङ्ग्यमपि चाष्टधा परिकीर्तितम् ।
अगूढं वाच्यसिद्ध्यङ्गं तुल्यप्राधान्यमस्फुटम् ॥
संदिग्धमपराङ्गं च काकाक्षिप्तमसुन्दरम् ।
अगूढतासहृदयैरिवान्यैरपि वेद्यता ॥
सोऽयं विजयते राजा सुमनःसंघरञ्जकः ।
वाच्यसिद्ध्यङ्गमेतद्यद्विना वाच्यं न सिध्यति ।
भूभृदाभाति काश्मीरपङ्कगैरिकपाटलः ॥ २५२ ॥
वाच्यव्यङ्ग्यार्थयोस्तुल्ये तुल्यप्राधान्यमिष्यते ॥
जातस्त्वद्वैरिसुदृशा स्मरणायाञ्जनं दृशः ।