पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०.व्यङ्ग्यबिन्दुः]
१४१
मन्दारमरन्दचम्पूः ।

अथ वार्थान्तरन्यासविधया कथ्यते यदि ।
पुनर्विशेषान्तरं चेत्तत्र प्रोक्तो विकस्वरः ॥
अनेकविद्यानिपुणस्य तस्य संगीतराहित्यमभून्न हान्यै ।
एको हि दोषः सुगुणेषु मग्नो भवेत्सुधांशोः किरणेष्विवाङ्कः ॥ १६२ ॥
रे व्यासटि त्वं भज वाजिशालां मौनेन घोटीं मनुते जनस्त्वाम् ।
स्थानप्रभावेन हि वस्तु धन्यं को नाह चित्रं नृपफालपङ्कम् ॥ १६३ ॥
(अथ मिथ्याध्यवसितिः--)
वस्तुनः कस्यचिद्यत्रात्यन्तमिथ्यात्वसिद्धये ।
मिथ्याध्यवसितिर्मिथ्याभूतार्थान्तरकल्पनम् ॥
दुष्कीर्तिर्बधिरश्राव्या मूकगेयास्य भूभुजः ।
(अथ काव्यलिङ्गम्--)
काव्यलिङ्गं हेतुना स्यात्समर्थव्यसमर्थनम् ।
वाक्यार्थत्वे पदार्थत्वे हेतोर्द्वैविध्यमिष्यते ॥
जितोऽनया स्मरो नूनं यामालिङ्गति वल्लभः ।
कन्दर्पमजयद्विप्रस्त्रिनेत्राक्रान्तमानसः ॥ १६४ ॥
(अथ संभावना--)
एकार्थस्य सिद्ध्यर्थ (?) तर्कः संभावना मता ।
पश्येयं तेऽङ्गसौन्दर्य यद्यहं स्यां पुरंदरः ।
(अथावज्ञा--)
अवज्ञैकगुणेनान्यगुणालाभे प्रकीर्तिता ।
कस्तूरिकामपि प्राप्य न सुगन्धिः सुकन्दकः ।
अन्यावज्ञैकदोषेणान्यदोषालाभ ईरिता ॥
नीचानामपुरस्कारे लघुता सज्जनस्य का ॥ १६५ ॥
(अथार्थान्तरन्यासः--)
अप्रस्तुतविशेषार्थान्तरन्यसनपूर्वकम् ।
सामान्यप्रस्तुतस्यार्थान्तरन्यासः समर्थनम् ॥