पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०.व्यङ्ग्यबिन्दुः]
१३९
मन्दारमरन्दचम्पूः ।

धावति मुहुरुत्कम्पं व्याकुलतारं समीक्षते भूयः ।
प्रलपति विस्खलदक्षरमुदयद्दैन्यं तनोति सा चेष्टाः ॥ १५४ ॥
केचित्तु भिन्नविषयेऽप्येनमाहुः समुच्चयम् ॥
माधवः प्रेक्षते राधां कन्दर्पो विशति स्वयम् ।
अहंप्रथमिकाभाजां बहूनां कार्यसाधने ।
कारणानां समुद्योगः स द्वितीयः समुच्चयः ॥
विनयो दक्षता त्यागो माधुरी चातुरी धनम् ।
विद्या वयः कुलं रूपमुत्तमं कथयन्ति तम् ॥ १५५ ॥
(अथ विकल्पः--)
विकल्पस्तुल्यबलयोर्विरोधः कथ्यते यदि ।
कौरवाः क्रियतां मूर्ध्ना धनुषां वा विनम्रता ।
(अथ समाधिः--)
एककार्यस्य सौकर्यं कारणान्तरसंनिधेः ।
काकतालीयनियमात्समाधिस्तत्र कीर्त्यते ॥
मानं तस्याः परीहर्तुं पादयोर्मे पतिष्यतः ।
उपकाराय दैवेन हिमांशुरुदयं गतः ॥ १५६ ॥
(अथ सारः--)
उत्तरोत्तरमुत्कर्षः सारालंकार उच्यते ।
सुन्दरी शारदा तस्याः पद्मा तस्याश्च राधिका ।
उत्तरोत्तरमश्लाघ्यगुणोत्कर्षोऽप्यसौ मतः ।
प्राचीनम्--
तृणाल्लघुतरस्तूलस्तूलादपि च याचकः ।
वायुना कि न नीतोऽसौ मामयं प्रार्थयेदिति ॥ १५७ ॥
(अर्थ कारकदीपकम्--)
एककारकगानां तु क्रियाणां कालभेदतः ।
गुम्फनं क्रियते यत्र तत्र कारकदीपकम् ॥