पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३६
काव्यमाला ।

चतुर्थोऽपि विशेषश्चेदनेकत्रैकवर्णनम् ।
यत्र यत्र गता दृष्टिस्तत्र तत्रापि सैव मे ।
एकस्यारम्भतोऽशक्यकार्यान्तरकृतिश्च सः ॥
विद्वंस्त्वा पश्यता लब्धं कमलाकान्तवीक्षणम् ॥ १३७ ॥
(अथान्योन्यम्--) ।
परस्परोपकारस्य कथनेऽन्योन्यमिष्यते ।
लक्ष्म्या विराजते राजा राज्ञा लक्ष्मीर्विराजते ।
(अथ कारणमाला--)
पूर्वपूर्वं क्रमेणोत्तरोत्तरं प्रति हेतुताम् ।
भजते यदि संप्रोक्ता तदा कारणमालिका ॥
सद्विद्यया नयोत्कर्षो नयोत्कर्षेण संपदः ।
संपद्भिर्भवति त्यागस्त्यागेन विपुलं यशः ॥ १३८ ॥
तथोत्तरोत्तरं पूर्वपूर्वकारणतां यदि ।
लभते चेद्द्वितीया तु तदा कारणमालिका ॥
भवति त्रिदिवः पुण्यात्पुण्यमैश्वर्यतो भवेत् ।
ऐश्वर्यं दानतो दानं वैराग्यात्तत्सुसङ्गतः ॥ १३९ ॥
(अथैकावली--)
विशेषणत्वकथनं पूर्वपूर्वान्प्रति क्रमात् ।
यत्रोत्तरोत्तरेषां चेदियमेकावली मता ॥
राधामुखं चन्द्रसारं चन्द्रो माधववक्त्रभाः ।
माधवः कामसदृशः कुशलाय सदा मम ॥ १४० ॥
पूर्वपूर्वेषां तथोत्तरोत्तरं प्रति च क्रमात् ।
विशेषणत्वकथनं द्वितीयैकावली मता ॥
कान्तामुखाभं यत्तस्य यो वैरी स यदुद्भवः ।
तं योऽकरोत्तस्य मूलं यस्तन्नेत्रः स पातु वः ॥ १४१ ॥
प्रथमैवापोहिता चेत्तृतीयैकावली मता ।