पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०.व्यङ्ग्यबिन्दुः]
१३५
मन्दारमरन्दचम्पूः ।

कुसुमैः प्रीयते लोको हन्ति तैरेव तं स्मरः ।
यत्कार्यसाधनत्वेन चैकेनोपात्तवस्तु च ॥
तत्प्रतिद्वन्द्विनान्येन तद्विरुद्धस्य साधनम् ।
क्रियेत चेद्द्वितीयस्तु व्याघातः परिकीर्तितः ॥
दि[१]ट्ठिविअग्घं मअण जा दिट्ठिआ एव्व जिव्वेन्दि ।
सुविरुव्वअक्खधिक्किइणिवुणाण करेम्हि खु त्थुइं तासम् ॥ १३२ ॥
विशेषकार्यनिष्पादकतया येन केनचित् ।
संभाव्यमानादर्थाच्च सौकर्येण समर्थ्यते ॥
तद्विरोधिक्रियान्येन चेद्व्याघातोऽपरो मतः ।
दारिद्र्यशङ्कामासाद्य मैवं दानपरो भव ।
तामेव शङ्कामासाद्य तात दानपरोऽस्म्यहम् ॥ १३३ ॥
(अथाल्पम्--)
अल्पं तु सूक्ष्मादाधेयादाधारस्यातिसूक्ष्मता ॥
कनिष्ठिकोर्मिकां कान्ता कण्ठाभरणमातनोत् ।
(अथ विशेषः--)
विना प्रसिद्धमाधारमाधेयस्य व्यवस्थितेः ।
कथनं प्रथमान्यत्र विशेषालंकृतिर्मता ।
विना कासारमम्भोजं पश्य विद्युति राजते ॥ १३४ ॥
व्यत्यासोऽन्यो विशेषः स्यादाधाराधेययोर्यदि ॥
कुसुमेषु भ्रमराणां स्थितिरिह दृष्टा न चालिषु सुमानाम् ।
अधुनालकमधुपालौ दृष्टा कुसुमस्थितिः सरोजाक्ष्याः ॥ १३५ ॥
अप्रकल्प्यान्यदाधारं प्रसिद्धाधारमन्तरा ।
स तृतीयो विशेषश्चेदाकल्पं कथ्यते स्थितिः ॥
प्राचीनम्--
दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम् ।
रमयन्ति जगन्ति गिरः कथमिव कवयो न ते वन्द्याः ॥ १३६ ॥



  1. 'दृष्टिविदग्ध मदनं या दृष्ट्यैव जीवयन्ति ।
    सुविरूपाक्षधिक्कृतिनिपुणानां कुर्मः खलु स्तुति तासाम् ॥' इति च्छाया.