पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५
 विषयाः । पृष्ठे ।
अजहल्लक्षणालक्षणम् १७९
जहदजहल्लक्षणालक्षणम् १७९
सारोपालक्षणम् १७९
सारोपाभेदकथनम् १७९
साध्यवसानालक्षणम् १७९

व्यञ्जनाप्रकरणम् ।

व्यञ्जनालक्षणम् १७९
व्यञ्जनासिद्धिः १७९
शब्दार्थानेकतायां विशेषस्मृतिहेतुकथनम् १८०
संयोगलक्षणम् १८०
विप्रयोगलक्षणम् १८०
साहचर्यलक्षणम् १८०
विरोधितालक्षणम् १८०
अर्थलक्षणम् १८०
प्रकरणलक्षणम् १८०
लिङ्गलक्षणम् १८०
संनिधिलक्षणम् १८०
सामर्थ्यलक्षणम् १८०
औचितीलक्षणम् १८०
देशलक्षणम् १८०
काललक्षणम् १८०
व्यक्तिलक्षणम् १८१
स्वरादिलक्षणम् १८१
वाच्यादीनां व्यञ्जकत्वम् १८१
 विषयाः । पृष्ठे ।
वक्तृवैशिष्ट्याद्व्यञ्जना १८१
बोद्धव्यवैशिष्ट्याद्व्यञ्जना १८१
काकुवैशिष्ट्याद्व्यञ्जना १८१
वाक्यवैशिष्ट्याद्व्यञ्जना १८१
वाच्यवैशिष्ट्याद्व्यञ्जना १८१
अन्यसंनिधिवैशिष्ट्याद्व्यञ्जना १८१
प्रस्ताववैशिष्ट्याद्व्यञ्जना १८१
देशवैशिष्ट्याद्व्यञ्जना १८१
कालवैशिष्ट्याद्व्यञ्जना १८१
लक्ष्यस्य व्यञ्जकत्वम् १८२
व्यङ्ग्यस्य व्यञ्जकत्वम् १८२
शय्यालक्षणम् १८२

पाकप्रकरणम् ।

पाकलक्षणम् १८२
पाकभेदकथनम् १८२
द्राक्षापाकलक्षणम् १८२
नारिकेलपाकलक्षणम् १८२
मधुक्षीरादिपाकलक्षणम् १८२

रूपकभापानिबन्धनप्रकरणम् ।

रसदोषप्रकरणम् १८३
रसदोषभेदकथनम् १८३
व्यभिचार्यादीनां वाच्यत्वोदाहरणम् १८४
अनुभावकष्टकल्पनोदाहरणम् १८४
विभावकष्टकल्पनोदाहरणम् १८४