पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०.व्यङ्ग्यबिन्दुः]
११७
मन्दारमरन्दचम्पूः ।

कामकेलीकलाभिज्ञा राधिकेव च राधिका ।
कृष्णस्य सदृशं कृष्णं मुहुरालिङ्ग्य चुम्बति ॥ ४३ ॥
[भ्रान्तिः--]
तिरोहिते च विषये सादृश्यात्कविसंमतात् ।
विशेष्यावृत्तिविषयज्ञानं भ्रान्तिरितीर्यते ।
सा त्वेकविषयान्योन्यविषयेति द्विधा मता ॥
राधिकामुखमम्भोजं मत्वा मत्तमधुव्रतः ।
परिभ्रमन्पर्यचुम्बदत्रैकविषया मता ॥ ४४ ॥
राधिका माधवं मत्वा निशि स्वपतिमागता ।
सोऽपि तां मालती मत्वा चुचुम्बेत्यत्र चापरा ॥ ४५ ॥
[प्रतीपम्--]
उपमानप्रतीकूलः प्रतीपं धर्म इष्यते ।
तत्तु पञ्चविधं प्रोक्तं पञ्चापि ब्रूमहे क्रमात् ॥
उपमानोपमेयत्वव्यत्यासे प्रथमं मतम् ।
उदितोऽयं विधू राधे पश्य ते मुखसंनिभः ।
द्वितीयं तूपमानस्याप्युपमेयत्वलाभतः ।
उपमेयस्य चेद्गर्वपरिहारवचो मतम् ॥
त्यज गर्व मुखेन त्वं तादृशश्चन्द्रमा न किम् ॥ ४६ ॥
व्यत्यासं परिकल्प्यादावुपमानोपमेययोः ।
कल्पितस्योपमेयस्योत्कर्षादन्यस्य चेद्यदि ।
तृतीयं तु प्रतीपं स्यादनादरवचस्तदा ॥
विष कः क्रौर्यगर्वस्ते त्वादृशं दुर्वचो न किम् ।
वर्योपमाना निष्पत्तिवचोऽन्यस्मिंश्चतुर्थकम् ।
जनापवादो दुर्जेयस्त्वन्मुखाभः शशीति यः ॥ ४७ ॥
उपमेयस्य चोत्कर्षात्कैमर्थ्य यत्र कथ्यते ॥
उपमानस्य तत्र स्यात्प्रतीपं पञ्चमं मतम् ।