पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९.रम्यबिन्दुः]
९३
मन्दारमरन्दचम्पूः ।

धराधरादपि गुरुं वेत्ति सा मणिमुद्रिकाम् ।
रतिक्लिन्ना चकोराक्षी राधिका कृष्णकल्पिताम् ॥ ९ ॥
अनर्थप्रतिभाशङ्का परक्रौर्यात्स्वदुर्नयात् ॥
अत्रानुभावाः कपटवीक्षाप्रच्छादनादयः ।
जानात्यन्येति सा प्राणप्रियं कुन्तलमस्पृशत् ।
संकेतकालजिज्ञासालोलुपं वीक्ष्य राधिका ॥ १० ॥
चेतःसंकोचनं व्रीडा दुराचारादिभिर्मता ॥
अत्रानुभावास्तु शिरोनत्यङ्गावरणादयः ।
कृष्णप्रियेति सख्युक्ति श्रुत्वा जाता नमन्मुखी ।
असूया गर्वदौर्जन्यजान्योत्कर्षा सहिष्णुता ॥
अत्रानुभावा दोषोक्त्यवज्ञाभ्रुकुटिमन्यवः ।
वीक्ष्य प्रियान्वितामन्यां बालासीदारुणेक्षणा ॥ ११ ॥
संमोहानन्दसंभेदो मदिरादिकृतो मदः ॥
अत्रानुभावा निद्रा च हसितं रोदनादयः ।
उत्तमानां मध्यमानामधमानां यथाक्रमम् ॥
उल्लसन्नयनघूर्णनमीषद्भाषितस्खलनमञ्चितरोम ।
आदधौ पदमकारणहास्यं सुन्दरीहृदि मदो मदनो वा ॥ १२ ॥
आयासः श्रम इत्युक्तो रताध्वगमनादिजः ।
अत्रानुभावाः कथिताः स्वेदनिश्चेष्टितादयः ॥
प्राप्य मन्मथभरादतिवेगं दुर्वहस्तनभरा सुरतेषु ।
राधिका श्रमजलार्द्रनि[१]टालश्लिष्टकेशमपतद्धृदि तस्य ॥ १३ ॥
क्रियासु मान्द्यमालस्यं दुःखगर्भमदादिभिः ।
अत्रानुभावाः कथिता उपवेशनपूर्वकाः ॥
प्राचीनम्--
चलति कथंचित्पृष्टा यच्छति वचनं कथंचिदालीभिः ।
आसितुमेव हि मनुते गुरुगर्भभरालसा सुतनुः ॥ १४ ॥



  1. ‘निचोल' इति भवेत् .