पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८८
काव्यमाला ।

केलये याचिता राधा प्रियं नोवाच किंचन ।
आकस्मिकं स्मितं हासो यौवनादिविकारजम् ।
मय्यागच्छति सा चक्रे विनाहेतुं सितं स्मितम् ॥ ५९
अलंकारसमुद्भूतो दीप्तिः कान्तेश्च विस्तरः ॥
लिलेख मकरीं कान्ता द्युसृणेन कपोलयोः ।
तावलंचक्रतुस्तस्या मकरी मकरीनतौ (?) ॥ ६० ॥
धैर्यं स्याद्भूरिकृच्छ्रेऽपि मर्यादादेरलङ्घनम् ।
मारस्तुदतु मां कामं न गच्छेद्धूर्तमन्दिरम् ।
रम्यदृष्टौ चापलं तु कुतूहलमितीर्यते ॥
तदाननं मुहुस्तन्वि द्रष्टुमुत्कण्ठते मनः ॥ ६१ ॥
माधुर्यं सुन्दरानर्घ्यभूषभावेऽपि रम्यता ।
कान्ताङ्गे भूषणारोपो जनदुर्दृष्टिभीतितः ।
औदार्यमनुरागस्तु नायके सहजः सदा ॥
अनागसि यथापूर्वं सागस्यद्य तथैव सा ॥ ६२ ॥

इति नायिकाप्रकरणम् ।


व्यापाररूपिणी वृत्ती रसावस्थानसूचिका ।
द्विधा शब्दार्थभेदेन सा द्वे अपि चतुर्विधे ॥
कैशिक्यारभटी चैव सात्वती भारतीति च ।
शब्दवृत्तिरिति प्रोक्ता शब्दव्यापाररूपिणी ॥
अर्थवृत्तिरिति प्रोक्ता नेतृव्यापाररूपिणी ।
शब्दवृत्तिं चार्थवृत्तिमप्यहं क्रमशो ब्रुवे ।
अत्यर्थसुकुमारार्णसंदर्भा कैशिकी मता ॥
ददर्श कान्ता सस्नेहं कान्तं कन्दर्पसुन्दरम् ।
नृत्तगीतविलासादिमृदुशृङ्गारचेष्टितैः ॥
समन्विता भवेद्वृत्तिः कैशिकी श्लक्ष्णभूषणा ।
अस्यास्त्वङ्गानि चत्वारि नर्म तत्पूर्वका इमे ॥
स्फूर्जः स्फोटश्च गर्भश्च लक्ष्मैतेषां क्रमाद्ब्रुवे ।