पृष्ठम्:मनोहरकाव्यमाला.pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २२६ ) स्नानं च किं परं प्रोक्तं दानं च किमिहोच्यते ॥ ५१ ॥

युधिष्ठिर उवाच- स्वधर्मे स्थिरता स्थैर्यं धैर्यमिन्द्रियनिग्रहः । स्नानं मनोमलत्यागो दानं वै भूतरक्षणम् ॥ ५२ ॥

२७. यक्ष उवाच- कः पण्डितः पुमान्ज्ञेयो नास्तिकः कश्च उच्यते । को मूर्खः कश्च कामः स्यात्को मत्सर इति स्मृतः ॥ ५३ ॥

युधिष्ठिर उवाच- धर्मज्ञः पण्डितो ज्ञेयो नास्तिको मूर्ख उच्यते । कामः संसारहेतुश्च हृत्तापो मत्सरः स्मृतः ॥ ५४ ॥

२८. यक्ष उवाच- कोऽहंकार इति प्रोक्तः कश्च दम्भः प्रकीर्तितः। किं तद्दैवं परं प्रोक्तं किं तत्पैशुन्यमुच्यते ॥ ५५ ॥

युधिष्ठिर उवाच- महाऽज्ञानमहंकारो दम्भो धर्मो ध्वजोच्छ्रया । दैवं दानफलं प्रोक्तं पैशुन्यं परदूषणम् ॥ ५६ ॥

२९. यक्ष उवाच- धर्मश्चार्थश्च कामश्च परस्परविरोधिनः । एषां नित्यविरुद्धानां कथमेकत्र संगमः ॥ ५७ ॥

युधिष्ठिर उवाच- यदा धर्मश्च भार्या च परस्परवशानुगौ । तदा धर्मार्थकामानां त्रयाणामपि संगमः ॥ ५८ ॥

३०. यक्ष उवाच- अक्षयो नरकः केन प्राप्यते भरतर्षभ । एतन्मे पृच्छतः प्रश्नं तच्छीघ्रं वक्तुमर्हसि ॥ ५९ ॥

युधिष्ठिर उवाच-