पृष्ठम्:मनोहरकाव्यमाला.pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २२८ )

२२. यक्ष उवाच- तपः किं लक्षणं प्रोक्तं को दमश्च प्रकीर्तितः । क्षमा च का परा प्रोक्ता का च ह्रीः परिकीर्तिता ॥ ४३ ॥

युधिष्ठिर उवाच- तपः स्वधर्मवर्तित्वं मनसो दमनं दमः । क्षमा द्वन्द्वसहिष्णुत्वं ह्रीरकार्यनिवर्तनम् ॥ ४४ ॥

२३. यक्ष उवाच- किं ज्ञानं प्रोच्यते राजन्कः शमश्च प्रकीर्तितः । दया च का परा प्रोक्ता किं चार्जवमुदाहृतम् ॥ ४५ ॥

युधिष्ठिर उवाच- ज्ञानं तत्त्वार्थसम्बोधः शमश्चित्तप्रशान्तता । दया सर्वसुखैषित्वमार्जवं समचित्तता ॥ ४६ ॥

२४. यक्ष उवाच- कः शत्रुर्दुर्जयः पुंसां कश्च व्याधिरनन्तकः । कीदृशश्च स्मृतः साधुरसाधु कीदृशः स्मृतः ॥ ४७ ॥

युधिष्ठिर उवाच- क्रोधः सुदुर्जयः शत्रुर्लोभो व्याधिरनन्तकः । सर्वभूतहितः साधुरसाधुर्निर्दयः स्मृतः ॥ ४८ ॥

२५. यक्ष उवाच- को मोहः प्रोच्यते राजन्कश्च मानः प्रकीर्तितः । किमालस्यं विज्ञेयं कश्च शोकः प्रकीर्तितः ॥ ४९ ॥

युधिष्ठिर उवाच- मोहो हि धर्ममूढत्वं मानस्त्वात्माभिमानिता । धर्मनिष्क्रियताऽऽलस्यं शोकस्त्वज्ञानमुच्यते ॥ ५० ॥

२६.यक्ष उवाच- किं स्थैर्यमृषिभिः प्रोक्तं किं च धैर्यमुदाहृतम् ।