पृष्ठम्:मनोहरकाव्यमाला.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रविश्य तु तदा रामो मातुरन्तःपुरं शुभम् । ददर्श मातरं तत्र हावयन्तीं हुताशनम् ॥ ८॥ देवकार्यनिमित्तं च तत्रापश्यत् समुद्यतम् । दध्यक्षतं घृतं चैव मोदकान् हविषस्तथा ॥ ६ ॥ लाजान् माल्यानि शुक्लानि पायसं कृसरं तथा । समिधः पूर्णकुम्भांश्च ददर्श रघुनन्दनः ॥ १० ॥ तां शुक्लक्षौमसंवीतां व्रतयोगेन कर्शिताम् । तर्पयन्तीं ददर्शाद्भिर्दैवतां वरवर्णिनीम् ॥ ११ ॥ सा चिरस्यात्मजं दृष्ट्वा मातृनन्दनमागतम् । अभिचक्राम संहृष्टा किशोरं वडवा यथा ॥ १२ ॥ स मातरमुपक्रान्तामुपसंगृह्य राघवः । परिष्वक्तश्च बाहुभ्यामवध्रातश्च मूर्धनि ।। १३ ।। तमुवाच दुराधर्षं राघवं सुतमात्मनः । कौसल्या पुत्रवात्सल्यादिदं प्रियहितं वचः ॥ १४ ॥ वृद्धानां धर्मशालानां राजर्षीणां महात्मानाम् । प्राप्नुह्यायुश्च कीर्तिं च धर्म चाप्युचितं कुले ॥ १५ ॥ सत्यप्रतिज्ञं पितरं राजानं पश्य राघव । अद्यैव त्वां स धर्मात्मा यौवराज्येऽभिषेक्ष्यति ॥ १६ ॥ दत्तमासनमालभ्य भोजनेन निमन्त्रितः। मातरं राघवः किंचित् प्रसार्याञ्जलिमब्रवीत् ॥ १७॥ स स्वभावविनीतश्च गौरवाच्च तथानतः । प्रस्थितो दण्डकारण्यमाप्रष्टुमुपचक्रमे ॥ देवि नूनं न जानीषे महद्भयमुपस्थितम् । इदं तव च दुःखाय वैदेह्या लक्ष्मणस्य च ॥ १६ ॥ गमिष्ये दण्डकारण्यं किमनेनासनेन मे । विष्टरासनयोग्यो हि कालोऽयं मामुपस्थितः ॥ २० ॥