पृष्ठम्:मनोहरकाव्यमाला.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

धारयन् मनसा दुःखमिन्द्रियाणि निगृह्य च । प्रविवेशात्मवान् वेश्म मातुरप्रियशंसिवान् ॥ ७६ ॥ सर्वोऽप्यभिजनः श्रीमान् छ्रीमतः सत्यवादिनः। नालक्षयत रामस्य किंचिदाकारमानने ॥ ७ ॥ उचितं च महाबाहुर्न जहौ हर्षमात्मवान् । शारदः समुदीर्णांशुश्चन्द्रस्तेज इवात्मजम् ॥ ७ ॥ वाचा मधुरया रामः सर्वं संमानयञ् जनम् । मातुः समीपं धर्मात्मा प्रविवेश महायशाः ॥ ७६ ॥ तं गुणैः समतां प्राप्तो भ्राता विपुलविक्रमः । सौमित्रिरनुवव्राज धारयन् दुःखमात्मजम् ॥८०॥ मातृदर्शनम् । सोऽपश्यत्पुरुषं तत्र वृद्धं परमपूजितम् । उपविष्ट गृहद्वारि तिष्ठतश्चापरान् बहून् ॥१॥ दृष्ट्वैव तु तदा रामं ते सर्वे समुपस्थिताः । जयेन जयतां श्रेष्ठं वर्धयन्ति स्म राघवम् ॥२॥ प्रविश्य प्रथमां कक्ष्यां द्वितीयायां ददर्श सः। ब्राह्मणान् वेदसंपन्नान् वृद्धान् राज्ञाभिसत्कृतान् ॥ ३॥ प्रणम्य रामस्तान् वृद्धांस्तृतीयां ददर्श सः । स्त्रियो बालाश्च वृद्धाश्च द्वाररक्षणतत्पराः ॥४॥ वर्धयित्वा प्रहृष्टास्ताः प्रविश्य च गृहं स्त्रियः । न्यवेदयन्त त्वरितं राममातुः प्रियं तदा ॥ ५ ॥ कौसल्यापि तदा देवी रात्रि स्थित्वा समाहिता । प्रभाते चाकरोत् पूजां विष्णोः पुत्रहितैषिणी ॥ ६ ॥ सा क्षौमवसना हृष्टं नित्यं व्रतपरायणा । अग्निं जुहोति स्म तदा मन्त्रवत्कृतमङ्गला ।। ७ ।।