पृष्ठम्:मनोहरकाव्यमाला.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २ ) अप्रसन्नमनाः किं नु सदा मां प्रति वत्सलः । विषण्णवदनो दीनः सदा मां प्रतिभाषते ॥ १२ ॥ शारीरो मानसो वापि कच्चिदेनं न बाधते । संतापो वाभितापो वा दुर्लभं हि सदा सुखम् ॥ १३ ॥ कञ्चिन् न किंचिद् भरते कुमारे प्रियदर्शने। शत्रुघ्ने वा महासत्त्वे मातॄणां वा ममाशुभम् ॥ १४ ॥ अतोषयन्महाराजमकुर्वन् वा पितुर वचः । मुहूर्तमपि नेच्छेयं जीवितुं कुपिते नृपे ॥ १५ ।। यतो मूलं नरः पश्येत् प्रादुर्भावमिहात्मनः । कथं तस्मिन्न वर्तेत प्रत्यक्ष सति दैवते ॥ १६ ॥ कञ्चित्ते परुषं किंचिदभिमानात् पिता मम । उक्तो भवत्या रोषेण येनास्य लुलितं मनः ॥ १७ ॥ एतदाचक्ष्व मे देवि तत्त्वेन परिपृच्छतः। किंनिमित्तमपूर्वोऽयं विकारो मनुजाधिपे ॥ १८ ॥ एवमुक्ता तु कैकेयी राघवेण महात्मना । । उवाचेदं सुनिर्लज्जा धृष्टमात्महितं वचः ॥ १६ ॥ न राजा कुपितो राम व्यसनं नास्य किंचन । किंचिन् मनो गतं त्वस्य त्वद् भयान् नानुभाषते ॥ २० ॥ प्रियं त्वामप्रियं वक्तुं वाणी नास्य प्रवर्तते । तदवश्यं त्वया कार्यं यदनेनाश्रुतं मम ॥ २१ ॥ एष मह्यं वरं दत्त्वा पुरा मामभिपूज्य च । स पश्चात् तप्यते राजा यथाऽन्यः प्राकृतस्तथा ॥ २२ ॥ अतिसृज्य ददानीति वरं मम विशांपतिः । स निरर्थं गत-जले सेतुं वन्धिबुमिच्छति ॥ २३ ॥ धर्ममूलमिदं राम विदितं च सतामपि । तत्सत्यं न त्यजेद्राजा कुपितस्त्वत्कृते यथा ॥ २४ ॥