पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६० मनुस्मृतिः। [ अध्यायः २

न तेनेति ॥ न तेन वृद्धो भवति येनास्य शुक्लकेशं शिरः किंतु युवापि सन्विद्वांस्तं देवाः स्थविरं जानन्ति ॥ १५६ ॥

यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः।
यश्च विप्रोऽनधीयानस्त्रयस्ते नाम विभ्रति ॥ १५७ ॥

यथा काष्ठमय इति ॥ यथा काष्टघटितो हस्ती, यथा चर्मनिर्मितो मृगः, यश्च वियो नाधीते त्रय एते नाममात्रं दधति नतु हस्त्यादिकार्य शत्रुवधादिकं कर्तुं क्षमन्ते ॥ १५७ ॥

यथा षण्ढोऽफलः स्त्रीषु यथा गौर्गवि चाफला ।
यथा चाक्षेऽफलं दानं तथा विप्रोऽनृचोऽफलः॥१५८॥

यथा घण्ढ इति ॥ यथा नपुंसकः स्त्रीपु निष्फलः, यथा च स्त्रीगवी गव्यामेव निष्फला, यथा चाज्ञे दानमफलं, तथा ब्राह्मणोऽप्यनधीयानो निप्फलः श्रौतस्मातकर्मानहतया तत्फलरहितः ॥ १५८ ॥

अहिंसयैव भूतानां कार्यं श्रेयोनुशासनम् ।
वाक्कैव मधुरा श्लक्ष्णा प्रयोज्या धर्ममिच्छता ॥ १५९ ॥

अहिंसयैवेति ॥ भूतानां शिष्याणां प्रकरणाच्छ्रेयोर्थमनुशासनमनतिहिंसया कर्तव्यम् । रज्ज्वा वेणुदलेन वा' इत्यल्पहिंसाया अभ्यनुज्ञानात् । वाणी मधुरा प्रीतिजननी श्लक्ष्णा या नोच्चैरुच्यते सा शिप्यशिक्षायै धर्मबुद्धिमिच्छता प्रयोक्तव्या १५९

इदानीं पुरुषमात्रस्य फलं धर्म वाङ्मनःसंयममाह-

यस्य वाङ्मनसी शुद्धे सम्यग्गुप्ते च सर्वदा ।
स वै सर्वमवाप्नोति वेदान्तोपगतं फलम् ॥ १६० ॥

यस्येति ॥अध्यापयितुरेव यस्य वाङ्मनश्चोभयं शुद्धं भवति । वागनृतादिभिरदुष्टा मनश्च रागद्वेषादिभिरदूषितं भवति । एते वाङ्मनसी निषिद्धविषयप्रकरणे सर्वदा यस्य पुंसः सुरक्षिते भवतः स वेदान्तेऽवगतं सर्व फलं सर्वज्ञत्वं सर्वेशानादिरूपं मोक्षलाभादवाप्नोति ॥ १६० ॥

नारुंतुदः स्यादार्तोऽपि न परद्रोहकर्मधीः ।
ययास्योद्विजते वाचा नालोक्यां तामुदीरयेत् ॥ १६१॥

नारंतुद इति ॥ अयमपि पुरुषमात्रस्यैव धर्मो नाध्यापकस्य । आर्तः पीडितोऽपि नारुंतुदः स्यान्न मर्मपीडाकरं तत्त्वदूषणमुदाहरेत् । तथा परस्य द्रोहोऽपकारस्तदर्थ कर्म बुद्धिश्च न कर्तव्या । तथा यया वाचास्य परो व्यथते तां मर्मस्पृशमथालोक्यां स्वर्गादिप्राप्तिविरोधिनी न वदेत् ॥ १६ ॥

संमानाद्ब्राह्मणो नित्यमुद्विजेत विषादिव ।
अमृतस्येव चाकाङ्क्षेदवमानस्य सर्वदा ॥ १६२ ॥