पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(४)

नुक्रममपि संगृह्य महतायासेन सपरिष्कारं सावधानं च संशोध्य धार्मिकविपश्चितामुपायनीकृतोयं ग्रन्थः । एवमपि यत्र क्वचिदस्मादृशाल्पप्रज्ञजनाल्पदृष्टिमतिदोषसुलभसंभवा मुद्रकदोषसंभवा वा अशुद्धयो दृक्पथमापतेयुश्चेद्विदुषां तहिं स्खलनकशीलत्वं मानवीयज्ञानस्य परिभावयन्तो धीमन्तः क्षम्येरनिति बाढं विश्वसिति नश्चेतः । इदमेकं च विज्ञापनीयमास्ते यदेवं महतायासेन शोधिता, सौलभ्येन लाभार्थ चाल्पमूल्या, वैदिकधमैकप्रतिपादिका चेयं मनुस्मृतिश्चिरं स्मारयतु वेदप्रणिहितं धर्म, कालत्रयं च विलसतु धार्मिकानां हृदये कादम्बिन्यामिव सौदामिनी, वितरतु च नैःश्रेयसं तदभिलाषुकाणां, वर्धयतु च धर्मग्रन्थानुवचनरुचिमार्याणाम् । तेन च तत्रभवतो ग्रन्थनिर्मातुरस्मदीयाल्पश्रमस्यापि साफल्यं भवत्विति विज्ञाप्य श्रुतिस्मृतिजनयेतुर्भगवतो धर्मरूपस्य स्वयंज्योतिषः प्रसादादेतत्सफलं भवत्विति तमाराधयावेति शिवम् ।

                                      वासुदेव-रामचंद्रशर्माणौ.