पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १२] मन्वर्थमुक्तावलीसंवलिता। , लूताहीति ॥ ऊर्णनाभसर्पकलासानां, जलचराणां च, तिरश्चां कुम्भीरादीना, हिंसनशीलानां च योनि सुवर्णहारी ब्राह्मणः सहस्रवारान्यानोति ॥ ५७ ॥ तृणगुल्मलतानां च ऋव्यादा दंष्ट्रिणामपि । क्रूरकर्मकृतां चैव शतशो गुरुतल्पगः ॥ ५८ ॥ तृणेति ॥ तृणानां दूर्वादीनां. गुल्मानामप्रकाण्डादीनां, लतानां गुडूच्यादीना. आममांसभक्षिणां गृध्रादीनां. इंष्ट्रिणां सिहादीनां, ऋरकर्मशालिनां वधशीलानों च व्याघ्रादीनां जाति शतवारान्प्रायोति गुरुदारगामी ॥ ५८ ॥ हिंस्रा भवन्ति ऋव्यादाः कृमयोऽभक्ष्यभक्षिणः । परस्परादिनः स्तेनाः प्रेतान्त्यस्त्रीनिषेविणः ॥ ५९ ।। हिस्रा इति ॥ ये प्राणिवधशीलास्त आममांसाशिनो मार्जारादयो भवन्ति । अभक्ष्यभक्षिणो ये ते कृमयो जायन्ते । महापातकव्यतिरिक्ताश्चौरास्ते परस्परं मांसस्यादिनो भवन्ति । ये चाण्डालादिस्त्रीगामिनस्ते प्रेताख्याः प्राणिविशेषा जायन्ते । प्रेतान्त्यस्त्रीनिषेविण इति छन्दःसमानत्वात्स्मृतीनां, सर्वे विधय- श्छन्दसि विकल्प्यन्त इति विसर्गलोपे च । यद्वा यलोपे च सवर्णदीर्वः ॥ ५९ ।। संयोगं पतितैर्गत्वा परस्यैव च योपितम् । अपहृत्य च विप्रखं भवति ब्रह्मराक्षसः॥६० संयोगमिति ॥ यावत्कालीनपतितसंयोगेन पतितो भवति तावन्तं कालं ब्रह्म- हादिभिश्चतुर्भिः सह संसर्ग कृत्वा परेषां च स्त्रियं गत्वा ब्राह्मणसुवर्णादन्यदपहत्यं एकैकपापकारेण ब्रह्मराक्षसो भूत विशेपो भवति ॥ ६ ॥ मणिमुक्ताप्रवालानि हृत्वा लोभेन मानवः । विविधानि च रत्नानि जायते हेमकतषु ॥ ६१ ॥ मणीति ॥ मणीन्माणिक्यादीनि, मुक्ताविद्रुमौ च नानाविधानि च रत्नाति वैदूर्यहीरकादीनि लोभेन हृत्वान्मीयभ्रमाद्विना सुवर्णकारयोनो जायते । केचिन्तु हेमकारपक्षिणमाचक्षते ॥ ६१॥ धान्यं हृत्वा भवत्याखुः कांस्यं हंसो जलं प्लवः । मधु दंशः पयः काको रसंश्वा नकुलो घृतम् ॥ ६२ ॥ धान्य मिति ॥ धान्यमपहृत्य मूषिको भवति । कांस्यं हृत्वा हंसः, जलं हृत्वा प्लवाख्यः पक्षी, माक्षिकं हृत्वा इंशः, क्षीरं हृत्वा काकः विशेषोपदिष्टगुडलवणा- दिव्यतिरिक्तमिवादि रसं हृत्वा श्वा भवति । घृतं हृत्वा नकुलो भवति ॥ ६२ ।। मांसं गृध्रो वपां मद्स्तैलं तैलपकः खगः। चीरीवाकस्तु लवणं बलाका शकुनिर्दधि ॥ ६३ ॥