पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३३ अध्यायः ११] मन्वर्थमुक्तावलीसंवलिता। एतानीति ॥ एतानि ब्रह्महत्यादीनि सर्वाणि पापानि भेदेन यथोक्तानि यैर्वतैः प्रायश्चित्तरूपैर्नाश्यन्ते तानि यथावत् शृणुत ॥ ७१ ॥ ब्रह्महा द्वादश समाः कुटीं कृत्वा वने वसेत् । भैक्षाश्यात्मविशुद्ध्यर्थं कृत्वा शवशिरोध्वजम् ॥ ७२ ॥ ब्रह्महेति ॥ यो ब्राह्मणं हतवान्स वने कुटीं कृत्वा हतस्य शिरःकपालं तदभावे- ऽन्यस्यापि चिह्नं कृत्वारण्ये भैक्षभुगात्मनः पापनिर्हरणाय द्वादश वर्षाणि वसेद्रतं कुर्यात् । अत्रापि कृतवपनो निवसेदिति वक्ष्यति । मुन्यन्तरोक्ता अपि विशेषा ग्राह्याः। तथाच यम: -'सप्तागाराण्यपूर्वाणि यान्यसंकल्पितानि च । संविशेत्तानि शनकैर्विधूमे भुक्तवजने ॥ भ्रूणन्ने देहि मे भिक्षामेनो विख्याप्य संचरेत् । एककालं चरेबॅक्ष्यं तदलब्ध्वोदकं पिबेत् ॥' अयं च द्वादशवार्षिकविधिाह्मणस्याज्ञानकृत- ब्राह्मणवधे । इयं विशुद्धिरुदिता प्रमाप्याकामतो द्विजम्' इति वक्ष्यमाणत्वात् । क्षत्रियवैश्यशूद्धाणां तु क्रमेणैतद्वादशवार्षिकं द्विगुणं त्रिगुणं चतुर्गुणं च दृष्टव्यम् । यथोक्तं भविष्यपुराणे-'द्विगुणाः क्षत्रियाणां तु वैश्यानां त्रिगुणाः स्मृताः । चतुर्गु- णास्तु शूद्राणां पर्षदुक्ता महात्मनाम् ॥ पर्षदुक्तव्रतं प्रोक्तं शुद्धये पापकर्मणाम् ॥' यावद्भिाह्मणैर्ब्राह्मणानां सभा, ततो द्विगुणैः क्षत्रियाणां दृष्टव्यव्यवहारदर्शनाद्यर्थी सभा भवेत्, त्रिगुणैर्वैश्यैवैश्यानां, चतुर्भिः शूः शूद्राणामिति । संभवाच्च क्षत्रिया- दीनां त्रयाणां व्रतमपि द्विगुणत्रिगुणचतुर्गुणमित्यर्थः। एतानि च मनूक्तब्रह्मवधप्राय- श्चित्तवचनानि गुणवत्कृतनिर्गुणब्राह्मणहननविषयत्वेन भविष्यपुराणे व्याख्याता- नि । 'हन्ता चेगुणवान्वीर अकामान्निर्गुणो हतः॥ कर्तव्यानि मनूक्तानि कृत्वा वै आश्वमेधिकम् ॥ ब्रह्महा द्वादशाब्दानि कुटीं कृत्वा वने वसेत् । गच्छेदवभृथं वापि अकामान्निर्गुणे हते ॥ जातिशक्तिगुणापेक्षं सकृढुद्धिकृतं तथा। अनुबन्धादि विज्ञाय प्रायश्चित्तं प्रकल्पयेत्॥'इति विश्वामित्रवचनात्प्रायश्चित्ताधिक्यमूहनीयम्। कामकृते तु ब्राह्मणवधे द्विगुणं ब्रह्मवधप्रायश्चित्तं चतुर्विशतिवर्षम् । तदाहाङ्गिराः-'अका- मतः कृते पापे प्रायश्चित्तं न कामतः। स्यात्त्वकामकृते यत्तु द्विगुणं बुद्धिपूर्वके' ॥७२॥ लक्ष्यं शस्त्रभृतां वा स्वाद्विदुषामिच्छयात्मनः । प्रास्येदात्मानमग्नौ वा समिद्धे त्रिरवाक्शिराः ॥७३॥ लक्ष्यामिति ॥ धनुःशराद्यायुधधारिणां ब्रह्मवधपापक्षयार्थमयं लक्ष्यभूत इत्येवं जानतां स्वेच्छया बाणलक्ष्यभूतो वावतिष्ठेत । यावन्मृतो मृतकल्पो वा विशुद्ध्येत् । तदाह याज्ञवल्क्यः-'संग्रामे वा हतो लक्ष्यभूतः शुद्धिमवाप्नुयात् । मृतकल्पःप्रहारा” जीवन्नपि विशुद्ध्यति ॥' अग्नौ प्रदीप्ते वाधोमुखस्त्रीन्वारान्शरीरं प्रक्षिपेत् । 'तथा प्रास्येत यथा नियेत' इत्यापस्तम्बवचनादेवं प्रक्षिपेत् । एतत्प्राय- श्चित्तद्वयमनन्तरे वक्ष्यमाणं च यजेत वाश्वमेधेन' इत्येवं प्रायश्चित्तत्रयमिदं कामतः क्षत्रियस्य ब्राह्मणवधविषयम् । मनुश्लोकमेव लिखित्वा यथा व्याख्यानं भविष्य- पुराणे-'लक्ष्यं शस्त्रभृतां वा स्वाद्विदुषामिच्छयात्मनः । प्रास्येदात्मानमग्नौ वा