पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुस्मृतिः। [ अध्यायः ११ न तसिन्धारयेद्दण्डं धार्मिकः पृथिवीपतिः। क्षत्रियस्य हि वालिश्याब्राह्मणः सीदति क्षुधा ॥२१ ।। न तस्मिमिति ॥ तस्मिनुक्तनिमित्ते चौर्यबलात्कारं कुर्वाणे धर्मप्रधानो राजा दण्डं न कुर्यात् । यस्माद्राज्ञो मूढत्वाद्राह्मणः क्षुधावसादं प्राप्नोति ॥२१॥ तस्य भृत्यजनं ज्ञात्वा स्वकुटुम्बान्महीपतिः। श्रुतशीले च विज्ञाय वृत्तिं धयां प्रकल्पयेत् ॥ २२ ॥ ततश्च । तस्येति ॥ तस्य ब्राह्मणस्यावश्यभरणीयपुत्रादिवर्ग ज्ञात्वा श्रुताचारो- चिततदनुरूपां वृत्तिं स्वगृहाद्राजा कल्पयेत् ॥ २२ ॥ कल्पयित्वास वृत्तिं च रक्षेदेनं समन्ततः । राजा हि धर्मषनागं तस्मात्प्राप्नोति रक्षितात् ॥ २३ ॥ कल्पयित्वेति ॥ अस्य ब्राह्मणस्य जीविकां विधाय शत्रुचौरादेः सर्वतो रक्षयेत् । यस्साब्राह्मणादक्षितात्तस्य धर्मषड्भागं प्राप्नोति ॥ २३ ॥ न यज्ञार्थं धनं शूद्राद्विप्रो भिक्षेत कर्हिचित् । यजमानो हि भिक्षित्वा चण्डालः प्रेत्य जायते ॥ २४ ॥ न यज्ञार्थमिति ॥ यज्ञसिद्धये धनं ब्राह्मणः कदाचिन्न शूद्राद्याचेत । यस्माच्छू- दाद्याचित्वा यज्ञं कुर्वाणो मृतश्चण्डालो भवति । अतो याचननिषेधाच्छूद्रादयाचि. तोपस्थितं यज्ञार्थमप्यविरुद्धम् ॥ २४ ॥ यज्ञार्थमर्थ भिक्षित्वा यो न सर्व प्रयच्छति । स याति भासतां विप्रः काकतां वा शतं समाः॥२५॥ यज्ञार्थमिति ॥ यज्ञसिद्ध्यर्थं धनं याचित्वा यो यज्ञे सर्व न विनियुङ्क्ते स शर्त वर्षाणि भासत्वं काकत्वं वा प्राप्नोति ॥ २५॥ देवस्खं ब्राह्मणस्खं वा लोभेनोपहिनस्ति यः। स पापात्मा परे लोके गृध्रोच्छिष्टेन जीवति ॥ २६ ॥ देवस्वमिति ॥ प्रतिमादिदेवतार्थमुत्सृष्टं धनं देवस्वं, ब्राह्मणवं च यो लोभादप- हरति स पापस्वभावो जन्मान्तरे गृध्रोच्छिष्टेन जीवति ॥ २६ ॥ इष्टिं वैश्वानरी नित्यं निवपेदब्दपर्यये । क्लप्तानां पशुसोमानां निष्कृत्यर्थमसंभवे ॥२७॥ इष्टिमिति ॥ समाते वर्षे द्वितीयवर्पस्य प्रवृत्तिरब्दपर्ययं चैत्रशुक्लादिवर्षप्रवृत्ति- स्तत्र वर्षान्तरे वैश्वानरीमिष्टिं विहितसोमयागासंभवे तदकरणदोपनिहरणार्थ सर्वदा शूद्रादितोधनग्रहणेन उक्तरूपामिष्टिं कुर्यात् ॥ २७ ॥