पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १० ) मन्वर्थमुक्तावलीसंवलिता। ४१३ इदं स्विनि ॥ ब्राह्मणस्य क्षत्रियस्य चात्मीयवृत्तेरसंभवे, धर्म प्रति यथोक्त- निष्णातत्त्वं त्यजतो, वैश्येन यद्विक्रेतव्यं द्रव्यजातं तहक्ष्यमाणवर्जनीयवर्जितं धनवृद्धिकरं विक्रेयम् ॥ ८५॥ तानि वर्जनीयान्याह- सर्वान्सानपोहेत कृतान्नं च तिलैः सह । अश्मनो लवणं चैव पशवो ये च मानुषाः ॥ ८६ ।। सर्वानिति ॥ सर्वानचोद्यमानानधर्मान् यथा सिद्धार्थतिलपाषाणलवणपशुमनु- प्यान् न विक्रीणीत । रसत्वेनैव लवणस्य निषेधसिद्धौ विशेषेण निषेधो दोपगौर- वज्ञापनार्थः । तच्च प्रायश्चित्तगौरवार्थमेवमन्यस्यापि पृथनिषेधो व्याख्येयः॥८६॥ सर्व च तान्तवं रक्तं शाणक्षौमाविकानि च । अपि चेत्स्युररक्तानि फलमूले तथौषधीः ॥ ८७ ॥ सर्वमिति ॥ सर्व तन्तुनिर्मितं वस्त्रं कुसुम्भादिरक्तं वर्जयेत् । शणामातन्तुम- यान्याविकलोमभवानि च यद्यलोहितान्यपि भवेयुस्तथापि न विक्रीणीत । तथा फ- लमूलगुडूच्यादीनि वर्जयेत् ॥ ८७ ॥ अपः शस्त्रं विषं मांसं सोमं गन्धांश्च सर्वशः। क्षीरं क्षौद्रं दधि घृतं तैलं मधु गुडं कुशान् ॥ ८८ ॥ अप इनि ॥ जललोहविषमांससोमक्षीरदधिधृततैलगुडदर्भान्, तथा गन्धवन्ति सर्वाणि कर्पूरादीनि, क्षौद्रं माक्षिक, मधु मधूच्छिष्टं 'सभ्रामरमधूच्छिष्टम्' इनि याज्ञवल्क्येन पठितं वर्जयेत् ॥ ८८ ॥ आरण्यांश्च पशून्सर्वान्दष्ट्रिणश्च वयांसि च । मद्यं नीलिं च लाक्षां च सर्वांश्चैकशफांस्तथा ॥ ८९ ॥ आरण्यानिति ॥ आरण्यान्सर्वान्पशून्हस्त्यादीन्, दंष्ट्रिणः सिंहादीन्, तथा पक्षिजलजन्तून् , मद्यादीन्, एकशफांश्वाश्वादीन् न विक्रीणीत ॥ ८९ ॥ काममुत्पाद्य कृष्यां तु स्वयमेव कृषीवलः । विक्रीणीत तिलाञ्छूद्रान्धर्मार्थमचिरस्थितान् ॥ ९॥ काममिति ॥ कर्षकः स्वयमेव कर्षणेन तिलानुत्पाद्य, नव्यान्तरेण मिश्रानुत्प- त्यनन्तरमेव नतु लाभाथै कालान्तरं प्रतीक्ष्य, धर्मनिमित्तमिच्छतो विक्रीणीत, निषिद्धस्य तिलविक्रयस्य धर्मार्थमयं प्रतिप्रसवः ॥ १० ॥ भोजनाभ्यञ्जनादानाद्यदन्यत्कुरुते तिलैः। कृमिभूतः श्वविष्ठायां पितृभिः सह मजति ॥ ९१॥ भोजनेति ॥ भोजनाभ्यङ्गदानव्यतिरिक्तं यदन्यनिषिद्धं विक्रयादि तिलानां कु- रुते, तेन पितृभिः सह कृमित्वं प्राप्तः कुक्कुरपुरीषे मजति ॥ ९१ ॥