अध्यायः १०] मन्वर्थमुक्तावलीसंवलिता। ३९९
मूर्धावसिक्तमाहिष्यकरणाख्यानि याज्ञवल्क्यादिभिरुक्तानि, वृत्तयश्चैपामुशन-
सोक्ताः-हस्त्यश्वरथशिक्षा अवधारणं च मूर्धावसिक्तानां, नृत्यगीतनक्षत्रजीवनं
सस्यरक्षा च माहिष्याणां, द्विजातिशुश्रूषा धनधान्याध्यक्षता राजसेवादुर्गान्तः
पुररक्षा च पारशवोग्रकरणानामिति ॥ ६॥
अनन्तरासु जातानां विधिरेष सनातनः।
व्येकान्तरासु जातानां धर्म्य विद्यादिमं विधिम् ॥७॥
अनन्तरास्विति ॥ एष पारम्पर्यागततया नित्यो विधिरनन्तरजातिमार्योत्पन्नाना-
मुक्तः एकेन द्वाभ्यां च वर्णाभ्यां व्यवहितासूत्पन्नानां यथा ब्राह्मणेन वैश्यायां क्ष-
त्रियेण शूद्रायां ब्राह्मणेन शूद्रायामिमं वक्ष्यमाणं धर्मादनपेतंरिजानीयात् ॥७॥
ब्राह्मणाद्वैश्यकन्यायामम्बष्ठो नाम जायते ।
निषादः शूद्रकन्यायां यः पारशव उच्यते ॥८॥
ब्राह्मणादिति ॥ कन्याग्रहणादत्रोढायामित्यध्याहार्यम् । विन्नास्वेष विधिः स्मृतः'
इति याज्ञवल्क्येन स्फुटीकृतत्वाच्च। ब्राह्मणाद्वैश्यकन्यायामूढायामम्बष्ठाख्यो जायते।
शूद्रकन्यायामूढायां निषाद उत्पद्यते । यः संज्ञान्तरेण पारशवश्चोच्यते ॥ ८॥
क्षत्रियाच्छ्द्रकन्यायां क्रूराचारविहारवान् ।
क्षत्रशूद्रवपुर्जन्तुरुग्रो नाम प्रजायते ॥९॥
क्षत्रियादिति ॥ क्षत्रियाच्छूद्रकम्यायामूढायां क्रूरचेष्टः क्रूरकर्मरतिश्च क्षत्रशू-
द्रस्वभाव उपाख्यः पुत्रो जायते ॥ ९॥
विप्रस्य त्रिषु वर्णेषु नृपतेर्वर्णयोर्द्वयोः ।
वैश्यस्य वर्णे चैकस्मिन्षडेतेऽपसदाः स्मृताः॥१०॥
विप्रस्येति ॥ ब्राह्मणस्य क्षत्रियादित्रयस्त्रीषु, क्षत्रियस्य वैश्यादिवर्णद्वयोः
स्त्रियोः, वैश्यस्य च शूद्रायां, वर्णत्रयाणामेते षद पुत्राः सवर्णपुत्रकार्यापेक्षयापसदा
अवसन्ना निकृष्टाः स्युः ॥ १० ॥
एवमनुलोमानुक्त्वा प्रतिलोमानाह-
क्षत्रियाद्विप्रकन्यायां मूतो भवति जातितः ।
वैश्यान्मागधवैदेही राजविप्राङ्गनासुतौ ॥ ११॥
क्षत्रियादिति ॥ अत्र विवाहासंभवात्कन्याग्रहणं स्त्रीमात्रप्रदर्शनार्थम् ।
अत्रैव श्लोके राजविप्राङ्गनासुताविति ब्राह्मण्यां क्षत्रियाजात्या सूतनामा संजायते।
वैश्याद्यथाक्रमं क्षत्रियाब्राह्मण्योगिधवैदेहाख्यौ पुत्रौ भवतः । एपां च वृत्तयो
मनुनैवाभिधास्यन्ते ॥ ११ ॥
शूद्रादायोगवः क्षत्ता चण्डालश्चाधमो नृणाम् ।
वैश्यराजन्यविपासु जायन्ते वर्णसंकराः॥१२॥
पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४३१
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
