मनुस्मृतिः।
[ अध्यायः९
प्रजापतिरिति ॥ यस्साद्ब्रह्मा पशून्सृष्ट्वा रक्षणार्थं वैश्याय दत्तवानतो वैश्येन
रक्षणीयाः पशव इति पूर्वानुवादः । प्रजाश्च सर्वाः सृष्ट्वा ब्राह्मणाय राज्ञे च
रक्षणार्थ दत्तवानिति प्रसङ्गादेतदुक्तम् ॥ ३२७ ॥
नच वैश्यस्य कामः स्यान्न रक्षेयं पशूनिति ।
वैश्ये चेच्छति नान्येन रक्षितव्याः कथंचन ॥ ३२८ ॥
न चेति ॥ पशुरक्षणं न करोमीति वैश्येनेच्छा न कार्या । अतः कृष्यादिवृत्ति-
संभवेऽपि वैश्येन पशुरक्षणमवश्यं करणीयम् । वैश्ये च पशुरक्षणं कुर्वत्यन्यः
पशुरक्षणं न कारयितव्यः ॥ ३२८ ॥
मणिमुक्ताप्रबालानां लोहानां तान्तवस्य च ।
गन्धानां च रसानां च विद्यादबलावलम् ॥ ३२९ ॥
किंच । मणीति ॥ मणिमुक्ताविद्रुमलोहवस्त्रागां, गन्धानां कर्पूरादीनां, रसानां
लवणादीनामुत्तममध्यमानां देशकालापेक्षया मूल्योत्कर्षापकर्ष वैश्यो जानी-
यात् ॥ ३२९॥
बीजानामुप्तिविच स्यात्क्षेत्रदोषगुणस्य च ।
मानयोगं च जानीयात्तुलायोगांश्च सर्वशः ॥ ३३० ॥
बीजानामिति ॥ बीजानां सर्वेषां वपन विधिज्ञः स्यात् । इदं बीजमस्मिन्काले
तत्र संहतं चोप्त प्ररोहत्यस्मिन्नेत्येवं तथेदमूवरमिदं सस्यप्रदमित्यादि क्षेत्रदोषगुण-
ज्ञश्च स्यात् । मानोपायांश्च प्रस्थद्रोणादीन्तुलोपायांश्च सर्वान् तत्त्वतो जानीयात् ।
यथान्यो न वञ्चयति ॥ ३३० ॥
सारासारं च भाण्डानां देशानां च गुणागणान् ।
लाभालाभं च पण्यानां पशूनां परिवर्धनम् ॥३३१॥
सारासारमिति ॥ इदमुत्कृष्टमेतदपकृष्टमित्येकजातीनामपि द्रव्याणां विशेष
जानीयात्तथा देशानां प्राक्पश्चिमादीनां क्व किमल्पमूल्यं किं बहुमूल्यं चेत्यादि
देशगुणदोषौ बुद्ध्येत् । विक्रेयद्रव्याणां चेयता कालेन इयानपचय उपचयो वेति
विद्यात् । तथास्मिन् देशे कालेऽनेन च तृणोदकयवादिना पशवो वर्धन्तेऽनेन
क्षीयन्त इत्येतदपि जानीयात् ॥ ३३१ ॥
भृत्यानां च भृति विद्याद्भाषाश्च विविधा नृणाम् ।
द्रव्याणां स्थानयोगांश्च क्रयविक्रयमेव च ॥ ३३२ ॥
भृत्यानामिति ॥ गोपालमहीपालानामितीदमस्य देयमिति देशकालकर्मानुरूपं
वेतनं जानीयात् । गौडदाक्षिणात्यादीनां च मनुष्याणां नानाप्रकारा भाषा विक्रया-
द्यर्थ विद्यात्तथेदं द्रव्यमेवं स्थाप्यतेऽनेन च संयुक्तं चिरं तिष्ठतीति बुद्ध्येत, तथेदं
द्रव्यमस्सिन्देशे काले चेयता विक्रीयत इत्येतदपि जानीयात् ॥ ३३२ ॥
धर्मेण च द्रव्यवृद्धावातिष्ठेद्यत्नमुत्तमम् ।
दद्याच सर्वभूतानामन्नमेव प्रयत्नतः॥ ३३३ ॥
पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४२८
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
