पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९२ मनुस्मृतिः । [ 375012: ? यतः। कृतमिनि ॥ कृनत्रेतापरलर वनविटोपनत्र सत्यादि विशेषप्रवृत्तः । तस्मादाव कृतादियुगमभिधीयते .. ३०३ : कीचेष्टितः कृतादियुगमियन अह- कलिः प्रमुप्तो भवति स जाग्रद्वापर युगम् । कर्मखभ्युद्यतखता विचरन्तु कृतं युगम् ।। ३०२ ।। कलिरिनि ॥ अज्ञानालस्यादिना यदा नियमो राजा भवति तदा कलिन्यात यदा जानन्नपि नानुतिष्ठति तदा द्वापरम् । यदा कानुटानेऽवस्थितन्नद्रा व्रता । यथाशास्त्रं पुनः कर्माण्यनुतिष्ठन्विचरनि नदा कृतयुगम् । तस्साहाज्ञा कर्मानुष्ठा- नपरेण भाव्यमित्यत्र तात्पर्य नतु बान्तवकृतयुगाद्यपलारे ॥ ३०२ ॥ इन्द्रस्साकस्य वायोश्च यमस्य वरुणस च । चन्द्रस्याग्नेः पृथिव्याश्च तेजोवृत्तं नृपश्चन्त ।। ३.३॥ इन्द्रस्येति ॥ इन्द्रादिसंबन्धिनो वीर्यस्खानुरूपं चरितं राजानुनिष्टेत् । तथाच राजा कण्टकोद्धारेण प्रतापानुरागाभ्यां संयुनः स्यात् ॥ ३०३ ॥ कथमिन्द्रादिचरितमनुतिष्टेदित्याह- वार्षिकांश्चतुरो मासान्यथेन्द्रोऽभिप्रवर्षति । तथाभिवत्स्वं राष्ट्र कामैरिन्द्रव्रतं चरन् ॥ ३०४ ॥ वार्षिकानिति ॥ ऋतुसंवन्सरपक्षाश्रयणेनेदमुच्यते । यथा श्रावणादींश्चतुरो मासानिन्द्रः सस्यादिसिद्धये वपत्येवमिन्द्रचरितमनुतिष्ठन् राजा स्वदेशायातसा धूनभिलपिताथै ः पूरयेत् ॥ ३०४ ॥ अष्टौ मासान्यथादित्यस्तोयं हरति रश्मिभिः । तथा हरेत्करं हि तत् ॥ ३०५॥ अष्टाविति ॥ यथा सूर्यो मार्गशीर्षाद्यष्टमासान् रश्मिभिः स्नोकं स्तोकं रसमीप- त्तापेनादत्ते, तथा राजा शास्त्रीयकरानपीडया सदा राष्ट्राग्रहीयात् । यस्मादेतद- स्यार्कवतम् ॥ ३०५॥ प्रविश्य सर्वभूतानि यथा चरति मारुतः। तथा चारः प्रवेष्टव्यं व्रतमेतद्धि मारुतम् ॥ ३०६॥ प्रविश्येति ॥ यथा प्राणाख्यो वायुः सर्वजन्तुप्वन्तः प्रविश्व विचरत्येवं चारद्वारेण स्वपरमण्डलजालेषु चिकीर्षितार्थज्ञानार्थमन्तः प्रवेष्टव्यम् । यस्मादेतन्मारुतचरि- तम् ॥ ३०६॥ यथा यमः प्रियद्वेष्यौ प्राप्त काले नियच्छति । तथा राज्ञा नियन्तव्याः प्रजास्तद्धि यमव्रतम् ॥ ३०७ ॥ यथेति ॥ यद्यपि यमस्य शत्रुमिन्ने न तस्तथापि तन्निन्दकार्चकयोः शत्रुमित्र- योर्यथा यमः शत्रुमित्रमरणकाले तुल्यवन्नियमयत्येवं राज्ञाऽपराधकाले रागद्वेपपरि- हारेण प्रजाः प्रमापणीयाः । यस्मादेतदस्य याम्यं व्रतम् ॥ ३० ॥