॥२९१ ॥
मनुस्मृतिः।
[अध्यायः९
अभिचारेविति ।। अभिचारहोमादिषु शास्त्रीयेषु मारणोपायेषु लौकिकेषु च
मूलनिखननपदपांशुग्रहणादिषु कृतेप्वनुत्पन्नमरणफलेपु द्विशतपणग्रहणरूपो
दण्डः कर्तव्यः । मरणे तु मानुषमारणदण्डः । एवं मातृपितृभार्यादिव्यतिरिक्तैरस-
त्यैर्व्यामोह्य धनग्रहणाद्यर्थ वशीकरणे तथा कृत्यासूच्चाटनापाटवादिहेतुषु क्रियमा-
मासु नानाप्रकारासु द्विशतपणदण्ड एव कर्तव्यः ॥ २९० ॥
अबीजविक्रयी चैव बीजोत्कृष्टं तथैव च ।
मर्यादाभेदकश्चैव विकृतं प्राप्नुयाद्वधम् ॥ २९१ ॥
अबीजेति ॥ अबीजं बीजप्ररोहासमर्थं व्रीह्यादि प्ररोहसमर्थमिति कृत्वा यो
त्रिकोणीते, तथापकृष्टमेव कतिपयोत्कृष्टप्रक्षेपेण सर्वमिदं सोत्कर्षमिति कृत्वा यो
विक्रीणीते, यश्च प्रामनगरादिसीमां विनाशयति स विकृतनासाकरचरणकर्णादि-
रूपं वधं
प्रामुयात्
सर्वकण्टकपापिष्ठं हेमकारं तु पार्थिवः ।
अवर्तमानमन्याये छेदयेल्लवशः क्षुरैः ॥ २९२ ॥
सर्वेति ॥ सर्वकण्टकानां मध्येऽतिशयेन पापतमं सुवर्णकारं तुलाच्छद्मकपपरि-
वर्तापदव्यप्रक्षेपादिना हेमादिचौर्ये प्रवर्तमानमनुबन्धापेक्षयाङ्गाविशेषेण सर्वदेहं
वा खण्डशश्छेदयेत् ॥ २९२ ॥
सीताद्रव्यापहरणे शस्त्राणामौषधस्य च ।
कालमासाद्य कार्य च राजा दण्ड प्रकल्पयेत् ॥ २९३ ॥
सीतेति ॥ कृष्यमाणभूमिद्रव्याणां हलकुद्दालादीनामपहरणे, खड्गादीनां च
शस्त्राणां, औषधस्य च कल्याणधृतादेश्वौर्ये सत्युपयोगकालेतरकालापेक्षया प्रयोज-
नापेक्षया च राजा दण्डं कुर्यात् ॥ २९३ ॥
स्वाम्यमात्यौ पुरं राष्ट्र कोशदण्डौ सुहृत्तथा ।
सप्त प्रकृतयो ह्येताः सप्ताङ्ग राज्यमुच्यते ॥ २९४ ॥
स्वामीति ॥ स्वामी राजा, अमात्यो मत्र्यादिः, पुरं राज्ञः कृतदुर्गनिवासनगर,
राष्ट्रं देशः, कोशो वित्तनिचयः, दण्डो हस्त्यश्वरथपादातं, मित्रं त्रिविधं सप्तमाध्या-
योक्तमित्येताः सप्त प्रकृतयोऽङ्गानि । सप्ताङ्गमिदं राज्यमित्युच्यते ॥ २९४ ॥
ततः किमित्याह-
सप्तानां प्रकृतीनां तु राज्यस्थासां यथाक्रमम् ।
पूर्व पूर्व गुरुतरं जानीयाद्व्यसनं महत् ॥ २९५ ।।
सप्तानामिति ॥ आसांराज्यप्रकृतीनां सप्तानां क्रमोक्तानामुत्तरस्या विनाशमपेक्ष्य
पूर्वस्याः पूर्वस्या विनाशविषये गरीयो व्यसनं जानीयात् । तथाहि । मित्रव्यसना-
त्सबलव्यसनं गरीयः, संपन्नबलस्यैवामित्रानुग्रहे सामर्थ्यात् । एवं बलात्कोशो गरी-
यान, कोशनाशे बलस्यापि नाशात् । कोशागाष्ट्रं गरीयः, राष्ट्रनाशे कुतः कोशो-
,
पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४२२
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
