पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः९] मन्वर्थमुक्तावलीसंवलिता ३८५ एवमादीन्विजानीयात्प्रकाशाँल्लोककण्टकान् । निगूढचारिणश्चान्याननार्यानार्यलिङ्गिनः ॥ २६० ॥ उत्कोचका इति ॥ असम्यगिति ॥ एवमिति ॥ उत्कोचका ये कार्यिभ्यो धनं गृहीत्वा कार्यमयुक्तं कुर्वन्ति । औपधिका भयदर्शनाद्ये धनमुपजीवन्ति । वञ्चका ये सुवर्णादि द्रव्यं गृहीत्वा परद्रव्यप्रक्षेपेण वञ्चयन्ति । कितवा चूतसमाह्वयदेविनः। धनपुत्रलाभादिमङ्गलमादिश्य ये वर्तन्ते ते मङ्गलदेशवृत्ताः । भद्राः कल्या- णाकारप्रच्छन्नपापा ये धनग्राहिणः । ईक्षणिका हस्तरेखाद्यवलोक शुभाशुभफ- लकथनजीविनः । महामात्रा हस्तिशिक्षाजीविनः । चिकित्सकाश्चिकित्साजीविनः। असम्यकारिण इति महामात्रचिकित्सकविशेषणम् । शिल्पोपचारयुक्ताश्चित्र- लेखाद्युपायजीविनः तेऽप्यनुपजीव्यमानशिल्पोपायप्रोत्साहनेन धनं गृहन्ति । पथ्यस्त्रियश्च परवशीकरणकुशला इत्येवमादीन्प्रकाशं लोकवञ्चकांश्चारैर्जानीयात् । अन्यानपि प्रच्छन्नचारिणः शूद्रादीन्ब्राह्मणादिवेषधारिणो धनग्राहिणो जानीयात् ॥ २५८ ॥ २५९ ॥ २६० ॥ तान्विदित्वा सुचरितै टैस्तत्कर्मकारिभिः ज. चारैश्चानेकसंस्थानः प्रोत्साद्य वशमानयेत् ॥२१॥ तानिति ॥ तानुक्तान्वञ्चकान्सभ्यैः प्रच्छन्नैस्तत्कर्मकारिभिर्वणिजां स्तये वणिग्भि- रित्येवमादिभिः पुरुपैरेतद्व्यतिरिक्तैः सप्तमाध्यायोपदिष्टकापटिकादिभिश्चारैरनेक- स्थानस्थैर्ज्ञात्वा प्रोत्साद्य स्ववशान्कुर्यात् ॥ २६१ ॥ तेषां दोषानभिख्याप्य स्खे स्खे कर्मणि तत्त्वतः। कुर्वीत शासनं राजा सम्यक्सारापराधतः॥ २६२ ।। तेषामिति ॥ तेषां प्रकाशाप्रकाशतस्कराणां स्वकर्मणि चौर्यादौ ये पारमार्थिका दोषाः संधिच्छेदादयस्तॉल्लोके प्रख्याप्य तद्गतधनशरीरादिसामर्थ्यापेक्षयाऽपराधा- पेक्षाया च राजा दण्डं कुर्यात् ॥ २६२ ॥ नहि दण्डाहते शक्यः कर्तुं पापविनिग्रहः । स्तेनानां पापबुद्धीनां निभृतं चरतां क्षितौ ॥ २६३ ॥ नहीति ॥ यस्माच्चौराणां पापाचरणबुद्धीनां विनीतवेपेण पृथिव्यां चरतां दण्ड- व्यतिरेकेण पापक्रियायां नियमं कर्तुमशक्यमत एषां दण्डं कुर्यात् ॥ २६३ ॥ सभाप्रपापूपशालावेशमद्यान्नविक्रयाः। चतुष्पथाश्चैत्यक्षाः समाजाः प्रेक्षणानि च ॥ २६४ ॥ जीर्णोद्यानान्यरण्यानि कारुकावेशनानि च । शुन्यानि चाप्यगाराणि वनान्युपवनानि च ॥ २६५ ॥ एवंविधान्नृपो देशान्गुल्मैः स्थावरजङ्गमैः । तस्करप्रतिषेधार्थ चारैश्चाप्यनुचारयेत् ॥ २६६ ॥ ३३