३७६
मनुस्मृतिः।
[ अध्यायः ९
अनंशी क्लीबपतितौ जात्यन्धवधिरौ तथा ।
उन्मत्वजडमूकाश्च ये च केचिनिरिन्द्रियाः॥२०१॥
अनंशाविति ॥ नपुंसकपतितजात्वन्धश्रोत्रविकलोन्मत्तजडमूकाश्च ये च कुणि-
पङ्ग्वादयो विकलेन्द्रियास्ते पिनादिधनहरा न भवन्ति । किंतु ग्रासाच्छादनभर-
गिनः ॥ २० ॥
तदेवाह-
सर्वेषामपि तु न्याय्यं दातुं शक्त्या मनीषिणा।
ग्रासाच्छादनमत्यन्तं पतितो ह्यददद्भवेत् ॥ २०२ ॥
सर्वेषामिति ॥ सर्वेषामेषां क्लीबादीनां शास्त्रज्ञेन रिक्थहारिणा यावजीवं स्वश-
त्या ग्रासाच्छादनं देयम् । अददत्पापी स्यात् ॥ २०२ ॥
यद्यर्थिता तु दारैः स्यात्क्लीवादीनां कथंचन ।
तेषामुत्पन्नतन्तूनामपत्यं दायमर्हति ॥ २०३॥
यदीति ॥ कथंचनेत्यभिधानात्लीबादयो विवाहानहीं इति सूचितम् । यदि
कथंचिदेषां विवाहेच्छा भवेत्तदा क्लीबस्य क्षेत्रज उत्पन्नेऽन्येषामुत्पन्नापत्यानामपलं
धनभाग्भवति ॥ २०३ ॥
यत्किंचित्पितरि प्रेते धनं ज्येष्ठोऽधिगच्छति ।
भागो यवीयसां तत्र यदि विद्यानुपालितः ॥ २०४ ॥
यत्किंचिदिति ॥ पितरि मृते सति भ्रातृभिः सहाविभक्तो ज्येष्ठः किंचित्स्बेन
पौरुषेण धनं लभते । ततो धनाद्विद्याभ्यासवतां कनिष्टभ्रातॄणां भागो भवति
नेतरेषाम् ॥ २०४॥
अविद्यानां तु सर्वेषामीहातश्चेद्धनं भवेत् ।
समस्तत्र विभागः स्यादपित्र्य इति धारणा ॥ २०५॥
अविद्यानामिति ॥ सर्वेषां भ्रातॄणां कृषिवाणिज्यादिचेष्टया यदि धनं स्यात्तदा
पित्र्यवर्जिते तस्मिन्धने स्वार्जिते समो विभागः स्यान्न तूद्धारोऽपित्र्य इति निश्वयः।।
विद्याधनं तु यद्यस्य तत्तस्यैव धनं भवेत् ।
मैत्र्यमौद्वाहिकं चैव माधुपर्किकमेव च ॥ २०६॥
विद्याधनमिति ॥ विद्यामैत्रीविवाहार्जितं माधुपर्किकं मधुपर्कदानकाले पूज्यतया
यल्लब्धं तस्यैव तत्स्यात् । यत्किंचित्पितरि' इत्युक्त्वायमपवादः । विद्याधनं च ब्या-
हृतं कात्यायनेन-'परभक्तप्रदानेन प्राप्ता विद्या यदान्यतः । तया प्राप्तं च वि-
धिना विद्याप्राप्तं तदुच्यते ॥ उपन्यस्ते च यल्लब्धं विद्यया पणपूर्वकम् । विद्याधनं
तु तद्विद्याद्विभागे न विभज्यते ॥ शिप्यादाव॑िज्यतः प्रश्नात्संदिग्धप्रश्ननिर्णयात् ।
पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४०८
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
