पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ९] मन्वर्थमुक्तावलीसंवलिता। ३७५ कम् । तथाच कात्यायन:-'यत्पुनर्लभते नारी नीयमाना तु पैतृकात् । अध्यावाह- निकं नाम तत्स्त्रीधनमुदाहृतम् ॥' यत्तु प्रीतिहेतुकर्मणि भादिदत्तं तथा भ्रात्रा पित्रा च समयान्तरे यद्दत्तं एवं षट्प्रकारकं स्त्रीधनं स्मृतम् ॥ १९४ ॥ अन्वाधेयं च यद्दत्तं पत्या प्रीतेन चैव यत् । पत्यौ जीवति वृत्तायाः प्रजायास्तद्धनं भवेत् ॥ १९५॥ अन्वाधेयमिति ॥ अन्वाधेयं व्याख्यातं कात्यायनेन-'विवाहात्परतो यत्तु लब्धं भर्तृकुले स्त्रिया । अन्वाधेयं तदुक्तं तु सर्वबन्धुकुले तथा ॥' विवाहादूच भर्तृकुले पितृकुले वा यस्त्रिया लब्धं भी च प्रीतेन दत्तं, यदध्यग्न्यादि पूर्वश्लोके उक्तं तद्भर्तरि जीवति मृतायाः स्त्रियाः सर्वधनं तदपत्यानां भवति ॥ १९५॥ ब्राह्मदैवार्षगान्धर्वप्राजापत्येषु यद्वसु । अग्रजायामतीतायां भर्तुरेव तदिष्यते ॥ १९६ ॥ ब्राह्मेति ॥ ब्राह्मादिषु पञ्चसु विवाहेषूक्तलक्षणेषु यस्त्रियाः पड्विधं धनं तदनपत्यायां मृतायां भर्तुरेव मन्वादिभिरिष्यते ॥ १९६ ॥ यत्त्वस्याः स्याद्धनं दत्तं विवाहेष्वासुरादिषु । अप्रजायामतीतायां मातापित्रोस्तदिष्यते ॥ १९७ ॥ यदिति ॥ यत्पुनः आसुरराक्षसपैशाचेषूक्तलक्षणेषु विवाहेषु यत्स्त्रिमाः पड्डिधं धनमपि तदनपत्यायां मृतायां मातापित्रोरिष्यते ॥ १९७ ॥ स्त्रियां तु यद्भवेद्वित्तं पित्रा दत्तं कथंचन । ब्राह्मणी तद्धरेत्कन्या तदपत्यस्य वा भवेत् ॥ १९८ ॥ स्त्रियामिति ॥ ब्राह्मणस्य नानाजातीयासु स्त्रीषु क्षत्रियादिस्त्रियामनपत्यपतिकाया मृतायां, तस्याः पितृदत्तं धनं सजातिविजातिसापल्यकन्यापुत्रसद्भावेऽपि ब्राह्मणी- सापत्नेयी कन्या गृह्णीयात् । तदभावे तदपत्यस्य तद्धनं भवेत् ॥ १९८ ॥ न निहारे स्त्रियः कुर्युः कुटुम्बाद्वहुमध्यगात् । खकादपि च वित्ताद्धि खस्य भर्तुरनाज्ञया ॥ १९९ ॥ नेति ॥ भ्रात्रादिबहुसाधारणात्कुटुम्बधनाझार्यादिभिः स्त्रीभी रखालंकारायथै धनसंचयं न कर्तव्यं । नापि च भर्तुराज्ञां विना भर्तृधनादपि कार्य । ततश्च नेदं स्त्रीधनम् ॥ १९९॥ पत्यौ जीवति यः स्त्रीभिरलंकारो धृतो भवेत् । न तं भजेरन्दायादा भजमानाः पतन्ति ते ॥ २० ॥ पत्याचित्यादि ॥ भर्तरि जीवति तत्संमताभिर्योऽलंकारः स्त्रीभिर्धतस्तस्मिन्मृते विभागकाले तं पुत्रादयो न भजेरन् । भजमानाः पापिनो भवन्ति ॥ २० ॥