पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुस्मृतिः। [ अध्यायः ९ औरस इति ॥औरसादयो वक्ष्यमाणाः षड्रिक्थभाजो बान्धवाश्च भवन्ति॥१५९॥ कानीनश्च सहोढच क्रीतः पौनर्भवस्तथा । खयं दत्तश्च शौद्रश्च षडदायादवान्धवाः॥ १६०॥ कानीनश्चेति ॥ कानीनादयो वक्ष्यमाणलक्षणाः पङ्गोत्ररिक्थहरा न भवन्ति बान्धवाश्च भवन्तीति व्याख्यातम् ॥ १६० ॥ औरसेन सह क्षेत्रजादीनां पाठात्तुल्यत्वाशङ्कायां तन्निरासार्थमाह- यादृशं फलमानोति कुप्लवैः संतरञ्जलम् । तादृशं फलमानोति कुपुत्रैः संतरंस्तमः ॥ १६१ ॥ यादृशामिति ॥ तृणादिनिर्मितकुत्सितोडुपादिभिरुदकं तरन्यथाविधं फलं प्राप्नो- ति तथाविधमेव कुपुत्रे. क्षेत्रादिभिः पारलोकिकं दुःखं दुरुत्तरं प्रामोति । अनेन क्षेत्रजादीनां मुख्यौरसपुत्रवत्संपूर्णकार्यकरणक्षमत्वं न भवतीति दर्शितम् ॥१६॥ यद्यकरिक्थिनौ स्यातामौरसक्षेत्रजौ सुतौ । यस्य यत्पैतृकं रिक्थं स तद्गृहीत नेतरः ॥ १६२ ॥ यदीति ॥ 'अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः । उभयोरप्यसौ रिक्थी पिण्डदाता च धर्मतः॥' इति याज्ञवल्क्योक्तविषये, यदा क्षेत्रिकस्य पितुः क्षेत्रजान- न्तरमौरसः पुनो भवति तदा ताबौरसक्षेत्रजावेकरिक्थिनावेकस्य पितुर्यद्यपि रिक्थाहौं भवतस्तथापि यद्यस्य जनकसंबन्धि तदेव स गृह्णीयान्न क्षेत्रजः क्षेत्रिक- पितुः । यत्तु वक्ष्यति-'षष्ठं तु क्षेत्रजस्यांशं प्रदद्यात्पैतृकाद्धनात् । औरसो विभज- न्दायम्' इति तत्पुत्रबहुलस्य । यत्तु याज्ञवल्क्येनोभयसंबन्धि रिक्थहरत्वमुक्तं तत्क्षेत्रिकपितुरौरसपुत्राभावे बोद्धव्यम् । मेधातिथिगोविन्दराजौ तु औरसमनियु- क्तापुत्रं च विषयीकृत्येमं श्लोकं व्याचक्षाते । तन्न । अनियुक्तापुत्रस्याक्षेत्रजत्वात्। 'अनियुक्तासुतश्च' इत्यनेन तस्य रिक्थग्रहणनिषेधात् 'योकरिक्थिनौ' इत्य- नन्वयाच्च ॥ १६२ ॥ एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः। शेषाणामानृशंस्थार्थं प्रदद्यात्तु प्रजीवनम् ॥ १६३ ॥ एक इति ॥ व्याध्यादिना प्रथमौरसपुत्राभावे क्षेत्रजादिषु कृतेषु पश्चादौषधा- दिना विगतव्याधेरौरस उत्पन्ने सतीदमुच्यते । औरस एवैकः पुत्रः पितृधनस्वामी। शेषाणां क्षेत्रजन्यतिरिक्तानां तस्य षष्ठांशादेर्वक्ष्यमाणत्वात्पापसंबन्धपरिहारार्थ ग्रासाच्छादनं दद्यात् ॥ १६३ ।। षष्ठं तु क्षेत्रजस्यांशं प्रदद्यात्पैतृकाद्धनात् । औरैसो विभजन्दायं पित्र्यं पञ्चममेव वा ॥ १६४ ॥