पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुस्मृतिः। [ अध्यायः ९ ऽभिधानं पितुर्धने पत्न्यादिसद्भावेऽपि पुनस तदभावे पौत्रस्येत्येवं पुत्रसंतानाधि- कारबोधनार्थम् ॥ १३७ ॥ ए॒नाम्नो नरकाद्यसात्रायते पितरं सुतः। तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयंभुवा ॥ १३८ ॥ पुनाम्न इति ॥ यस्मात्पुंनामधेयनरकासुतः पितरं त्रायते तस्मात्राणादात्मनैव ब्रह्मणा पुत्र इति प्रोक्तः । तस्मान्महोपकारकत्वात्पुनस्य युक्तं तदीयपुंसंतानस्य दायभागित्वमिति पूर्वदायार्थमिदम् ॥ १३८ ॥ पौत्रदौहित्रयोर्लोके विशेषो नोपपद्यते । दौहित्रोपि ह्यमुत्रैनं संतारयति पौत्रवत् ॥ १३९ ॥ पौत्रेति ॥ दौहित्रः पुत्रिकापुत्रः। पुत्रदौहित्रयोलोंके कश्चिद्विशेषो न संभाव्यते, यस्माद्दौहित्रोऽपि मातामहं परलोके पौत्रवन्निस्तारयति । एतच्च पौत्रिकेयस्य पौत्रेण साम्यप्रतिपादनार्थं पुत्रिकाकरणानन्तरजातपुत्रेण सह धने तुल्यभागबोध- नार्थम् ॥ १३९॥ मातुः प्रथमतः पिण्डं निर्वपेत्पुत्रिकासुतः । द्वितीयं तु पितुस्तस्यास्तृतीयं तत्पितुः पितुः॥ १४०॥ मातुरित्यादि ॥ पौत्रिकेयः प्रथमं मात्रे पिण्डं, द्वितीयं मातुः पित्रे, तृतीयं मातुः पितामहाय दद्यात् । पित्रादीनां तु 'पित्रे मातामहाय च' इत्युक्तत्वात्पित- क्रमेणैव पिण्डदानम् ॥ १४० ॥ उपपन्नो गुणैः सर्वैः पुत्रो यस्य तु दत्रिमः। स हरेतैव तद्रिक्थं संप्राप्तोऽप्यन्यगोत्रतः॥ १४१ ॥ उपपन्न इति ॥ 'पुत्रा रिक्थहराः पितुः' इति द्वादश पुत्राणामेव रिक्थहरत्वं नक्ष्यति । 'दशापरे तु क्रमशः' इत्यौरसक्षेत्रजाभावे दत्तस्य पितू रिक्थहरत्वं प्राप्त- मेव । अत: सत्यप्यौरसपुत्रे दत्तकस्य सर्वगुणोपपन्नस्य पितृरिक्थभागप्राप्त्यर्थमिदं वचनम् । यस्य दत्तकः पुत्रोऽध्ययनादिसर्वगुणोपपन्नो भवति सोऽन्यगोत्रादागतो- ऽपि सत्यप्योरसे पितृरिक्थभागं गृह्णीयात् । अत्रैकैवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुरित्यौरसस्य सर्वोत्कर्षाभिधानात्तेन नास्य समभागित्वं किंतु क्षेत्रजोक्तषष्ठभा- गित्वमेवास्य न्याय्यम् । गोविन्दराजस्त्वौरलक्षेत्रजाभावे सर्वगुणोपपन्नस्यैव दत्त- कस्य पितृरिक्थभागित्वार्थमिदं वचनमित्यवोचत् । तन्न । कृत्रिमादीनां निर्गुणानां पितृरिक्थभागित्वं दत्तकस्य तु तत्पूर्वपठितस्यापि सर्वगुणोपपन्नस्यैवेत्यन्याय्यत्वात् ॥ गोत्ररिक्थे जनयितुर्न हरेद्दत्रिमः कचित् । गोत्ररिक्थानुगः पिण्डो व्यपैति ददतः स्वधा ॥ १४२॥ गोनेति ॥ गोत्रधने जनकसंबन्धिनी दत्तको न कदाचित्यामुयात् । पिण्डश्च