पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५८ मनुस्मृतिः। [ अध्यायः ९ यस्मिन्नृणं संनयति येन चानन्त्यमश्नुते । स एव धर्मजः पुत्रः कामजानितरान्विदुः ॥ १०७ ॥ यस्मिन्निति ॥ यस्मिन् जाते ऋणं शोधयति । येन जातेनामृतत्वं प्राप्नोति । तथाच श्रुतिः-'ऋणमस्सिन्समुन्नयत्यमृतत्वं च गच्छति । पिता पुत्रस्य जातस्य पश्येचेज्जीवतो मुखम्' इति । स एव पितुर्धर्मेण हेतुना जातः पुत्रो भवति, तेनैकेनैव ऋणापनयनाद्युपकारस्य कृतत्वात् । इतरांस्तु कामजान्मुनयो जानन्ति । ततश्च सर्वं धनं गृह्णीयादित्यस्यैवायमपि विशेषः ॥ १०७ ॥ पितेव पालयेत्पुत्राज्येष्ठो भ्रातृन्यवीयसः। पुत्रवच्चापि वर्तेरज्येष्ठे भ्रातरि धर्मतः॥ १०८ ॥ रितेवेति ॥ ज्येष्ठो भ्राता विभागाभावेऽनुजान् भ्रातृन्भक्ताच्छादनादिभिः पितेव बिभृयात् । अनुजाश्च भ्रातरः पुत्रा इव ज्येष्ठे भ्रातरि धर्माय वर्तेरन् ॥ १०८ ।। ज्येष्ठः कुलं वर्धयति विनाशयति वा पुनः । ज्येष्ठः पूज्यतमो लोके ज्येष्ठः सद्भिरगर्हितः॥१०९॥ ज्येष्ट इति ॥ अकृतविभागो ज्येष्ठो यदि धार्मिको भवति तदानुजानामपि तदनुयायित्वेन धार्मिकत्वाज्येष्टः कुलं वृद्धि नयति । यद्यधार्मिको भवति तदानु- जानामपि तदनुयायित्वाज्येष्ठः कुलं नाशयति । तथा गुणवाञ्जयेष्ठो लोके पूज्य- तमः साधुभिश्चगर्हितो भवति ॥ १०९॥ यो ज्येष्ठो ज्येष्ठवृत्तिः स्यान्मातेव स पितेव सः। अज्येष्ठतिर्यस्तु स्यात्स संपूज्यस्तु बन्धुवत् ॥ ११०॥ यो ज्येष्ठ इति ॥ यो ज्येष्ठोऽनुजेषु भ्रातृपु पितृवद्वर्तेत, स पितेव मातेवागह- पीयो भवति । यः पुनस्तथा न वर्तेत, स मातुलादिबन्धुवदर्चनीयः ॥ ११० ॥ एवं सह वसेयुर्वा पृथग्वा धर्मकाम्यया । पृथग्विवर्धते धर्मस्तसाद्धा पृथकिया ॥ १११ ॥ एवमिति ॥ एवमविभक्ता भ्रातरः सह संवसेयुः । यदिवा धर्मकामनया कृत- विभागाः पृथग्वसेयुः । यस्मात्पृथगवस्थाने सति पृथक् पृथक् पञ्चमहायज्ञाद्यनु- ष्ठानधर्मस्तेषां वर्धते, तस्माद्विभागक्रिया धर्मार्था । तथाच बृहस्पतिः-'एकपा- पितृदेवद्विजार्चनम् । एकं भवेद्विभक्तानां तदेव स्याद्गृहे गृहे' ॥११॥ ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच्च यद्वरम् । ततोऽध मध्यमस्य स्यात्तुरीयं तु यवीयसः॥ ११२ ॥ ज्येष्टस्येति ॥ उड्रियत इत्युद्धारः ज्येष्टस्याविभक्तसाधारणधनादुद्धृत्य विंशति- तमो भागः सर्वव्येभ्यश्च यच्छ्रेष्टं तद्दातव्यम् । मध्यमस्य चत्वारिंशत्तमो भागो