पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ९] मन्वर्थमुक्तावलीसंवलिता। ३५७ अन्योन्यस्याव्यभीचारो भवेदामरणान्तिकः । एष धर्मः समासेन ज्ञेयः स्त्रीपुंसयोः परः॥१०१॥ अन्योन्यस्येति ॥ भार्यापत्योर्मरणान्तं यावद्धर्मार्थकामेषु परस्पराव्यभिचारः स्यादित्येव संक्षेपतः स्त्रीपुंसयोः प्रकृष्टो धर्मों ज्ञातव्यः । तथा च सति ॥ २०१॥ तथा नित्यं यतेयातां स्त्रीपुंसौ तु कृतक्रियौ । यथा नाभिचरेतां तौ वियुक्तावितरेतरम् ॥ १०२॥ तथेति ॥ स्त्रीपुंसौ कृतविवाही तथा सदा यत्नं कुर्यातां यथा धर्मार्थकामविषये वियुक्तौ परस्परं न व्यभिचरेताम् ॥ १०२ ॥ एष स्त्रीपुंसयोरुक्तो धर्मो वो रतिसंहितः । आपद्यपत्यप्राप्तिश्च दायभागं निबोधत ॥ १०३ ॥ एष इति ॥ एष भार्यापत्योरन्योन्यानुरागयुक्तो धर्मो युष्माकमुक्तः। संतानाभावे चापत्यप्राप्तिरुक्ता । इदानीं दीयत इति दायः पित्रादिधनं तस्य विभागव्यवस्था शृणुत ॥ १०३॥ भ्रातरो मिलित्वा पितृमरणादूर्ध्व पैतृकं मातृमरणादूर्वं मातृकं धनं समं कृत्वा विभजेरन् । ज्येष्टगोचरतयोद्धारस्य वक्ष्यमाणत्वात् समभागोयं ज्येष्टभ्रात- युद्धारमनिच्छति बोद्धव्यः । पित्रोर्मरणादूर्व विभागहेतुमाह- ऊर्ध्व पितुश्च मातुश्च समेत्य भ्रातरः समम् । भजेरन्पैतृकं रिक्थमनीशास्ते हि जीवतोः ॥ १०४ ॥ ऊर्ध्वमिति ॥ यस्मात्ते पुत्रा जीवतोः पित्रोस्तदीयधने स्वामिनो न भवन्ति । मातुरपि प्रकृतत्वात्पैतृकमित्यनेन मातृकस्यापि ग्रहणम् । अयं च पितृमरणानन्तरं विभागो जीवतः पितुरिच्छाभावे द्रष्टव्यः। पितुरिच्छया जीवत्यपि तस्मिन्विभागः! तदाह याज्ञवल्क्यः-'विभागं चेत्पिता कुर्यादिच्छया विभजेत्सुतान्' इति ॥३०४॥ ज्येष्ठ एव तु गृह्णीयात्पित्र्यं धनमशेषतः । शेपास्तमुपजीवेयुर्यथैव पितरं तथा ॥ १०५ ॥ यदा पुनज्येष्ठो धार्मिको भवति तदा-ज्येष्ठ इति ॥ ज्येष्ठ एव पितृसंबन्धि धनं गृह्णीयात् । कनिष्ठाः पुनर्येष्ठं भक्ताच्छादनाद्यर्थ पितरमिवोपजीवेयुः। एवं सर्वेषां सहैवावस्थानम् ॥ १०५ ॥ ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः । पितृणामनृणश्चैव स तस्मात्सर्वमर्हति ॥ १०६ ॥ ज्येष्ठेति ॥ उत्पन्नमात्रेण ज्येष्ठेन संस्काररहितेनापि मनुष्यः पुत्रवान्भवति । ततश्च 'नापुत्रस्य लोकोऽस्ति' इति श्रुतेः पुण्यलोकाभावपरिहारो भवति । तथा 'प्रजया पितृभ्यः' इति श्रुतेः । 'पुत्रेण जातमात्रेण पितॄणामनृणश्च सः' इति । अतो ज्येष्ठ एव सर्वधनमर्हति पूर्वस्य । अनुजास्तेन साम्ना वर्तेरन् ॥ १०६ ॥