पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ९] मन्वर्थमुक्तावलीसंवलिता। ३५५ उत्कृष्टायेति ॥ कुलाचारादिभिरुत्कृष्टाय सुरूपाय समानजातीयाय वरायाप्राप्त- कालामपि 'विवाहयेदष्टवर्षामेवं धर्मो न हीयते' इति दक्षस्मरणात् । तसादपि कालात्प्रागपि कन्यां ब्राह्मविवाहविधिना दद्यात् ॥ ८८ ॥ काममामरणात्तिष्ठेढहे कन्यतुमत्यपि । नचैवैनां प्रयच्छेत्तु गुणहीनाय कर्हिचित् ॥ ८९॥ काममिति ॥ संजातातैवापि कन्या वरं मरणपर्यन्तं पितृगृहे तिष्टेन पुनरेनां विद्यागुणरहिताय कदाचित्पित्रादिर्दद्यात् ॥ ८९ ॥ त्रीणि वर्षाण्युदीक्षेत कुमार्यतुमती सती । ऊर्ध्वं तु कालादेतस्माद्विन्देत सदृशं पतिम् ॥ ९० ॥ त्रीणीति ॥ पित्रादिभिर्गुणवद्वरायादीयमाना कन्या संजातातवा सती त्रीणि वर्षाणि प्रतीक्षेत । वर्षत्रयात्पुनरूर्ध्वमधिकगुणवरालाभे समानजातिगुणं वरं स्वयं वृणीत ॥ ९० ॥ अदीयमाना भर्तारमधिगच्छेद्यदि स्वयम् । नैनः किंचिदवाप्नोति न च यं साधिगच्छति ॥ ९१॥ अदीयमानेति ॥ पित्रादिभिरदीयमाना कुमारी यथोक्तकाले यदि भर्तारं स्वयं वृणुते तदा सा न किंचित्पापं प्राप्नोति । नच तत्पतिः पापं प्राप्नोति ॥ ९१ ॥ अलंकारं नाददीत पित्र्यं कन्या स्वयंवरा । मातृकं भ्रातृदत्तं वा स्तेना स्याद्यदि तं हरेत् ॥ ९२ ॥ अलमिति ॥ स्वयंवृतपतिका कन्या वरस्वीकरणात्पूर्व पितृमातृभ्रातृभिर्दत्त- मलंकारं तेभ्यः समर्पयेत् । यदा नार्पयेत्तदा चौरी स्यात् ॥ ९२ ॥ पित्रे न दद्याच्छुल्कं तु कन्यामृतुमती हरन् । स हि खाम्यादतिक्रामेतूनां प्रतिरोधनात् ॥ ९३ ॥ पित्रे नेति ॥ ऋतुयुक्तां कन्यां वरः परिणयन्पित्रे शुल्कं न दद्यात् । यस्मात्स पिता ऋतुकार्यापत्योत्पत्तिनिरोधात्कन्यायाः स्वामित्वाद्धीयते ॥ ९३ ॥ त्रिंशद्वर्षोद्वहेत्कन्यां हृद्यां द्वादशवार्षिकीम् । व्यष्टवर्षोऽष्टवर्षी वा धर्मे सीदति सत्वरः॥ ९४ ॥ त्रिंशद्वर्ष इति ॥ त्रिंशद्वर्षः पुमान् द्वादशवर्षवयस्कां मनोहारिणी कन्यामुट्ठ- हेत् । चतुर्विंशतिवर्षों वाष्टवर्षी, गार्हस्थ्यधर्मेऽवसादं गच्छति त्वरावान् । एतच्च योग्यकालप्रदर्शनपरं नतु नियमार्थ, प्रायेणैतावता कालेन गृहीतवेदो भवति त्रिभागवयस्का च कन्या वोढुडूंनो योग्येति गृहीतवेदश्वोपकुर्वाणको गृहस्थाश्रमं- प्रति न विलम्बेतेति सत्वर इत्यस्यार्थः ॥ ९४ ॥