पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ९] मन्वर्थमुक्तावलीसंवलिता। ३५१ नोद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्यते क्वचित् । न विवाहविधायुक्तं विधवावेदनं पुनः ॥६५॥ नोद्वाहिकेविति ॥ 'अर्यमणं नु देवम्' इत्येवमादिषु विवाहप्रयोगजनकेषु मन्त्रेषु क्वचिदपि शाखायां न नियोगः कथ्यते । नच विवाहविधायकशास्त्रेऽन्येन पुरुषेण स पुनर्विवाह उक्तः ॥ ६५ अयं द्विजैहि विद्वद्भिः पशुधर्मो विगर्हितः। मनुष्याणामपि प्रोक्तो वेने राज्यं प्रशासति ॥६६॥ अयमिति ॥ यस्मादयं पशुसंबन्धी मनुष्याणामपि व्यवहारो विद्वद्भिर्निन्दितः । योऽयमधार्मिके वेने राज्ञि राज्यं कुर्वाणे तेन कर्तव्यतया प्रोक्तः । अतो वेनादारभ्य प्रवृत्तोऽयमादिमानिति निन्द्यते ॥ ६६ ॥ स महीमखिलां भुञ्जन्राजर्षिप्रवरः पुरा । वर्णानां संकरं चक्रे कामोपहतचेतनः ॥६७ ॥ स महीमिति ॥ स वेनो महीं समग्रां पूर्व पालयन्नतएव राजर्षिश्रेष्ठो नतु धार्मिकत्वात् , कामोपहतबुद्धि तृभार्यागमनरूपं वर्णसंकरं प्रावर्तयत् ॥ ६७ ॥ ततः प्रभृति यो मोहात्प्रमीतपतिकां स्त्रियम् । नियोजयत्यपत्यार्थं तं विगर्हन्ति साधवः ॥ ६८ ॥ तत इति ॥ वेनकालाप्रभृति यो मृतभर्तृकादिस्त्रियं शास्त्रार्थाज्ञानादपत्यनिमित्तं देवरादौ नियोजयति तं साधवो नियतं गर्हयन्ते । अयं च स्वोक्तनियोगनिषेधः कलियुगविषयः । तदाह बृहस्पतिः- 'उक्तो नियोगो मुनिना निषिद्धः स्वयमेव तु । युगक्रमादशक्योऽयं कर्तुमन्यैर्विधानतः ॥ तपोज्ञानसमायुक्ताः कृतत्रेतायुगे नराः । द्वापरे च कलौ नृणां शक्तिहानिर्हि निर्मिता ॥ अनेकधा कृताः पुत्रा ऋ- पिभिश्च पुरातनैः । न शक्यन्तेऽधुना कर्तुं शक्तिहीनैरिदंतनैः ॥' अतो यगोविन्द- राजेन युगविशेषव्यवस्थामज्ञात्वा सर्वदैव संतानाभावे नियोगादनियोगपक्षः श्रेयानिति स्वमनीषया कल्पितं तन्मुनिव्याख्याविरोधान्नाद्रियामहे । प्रायशो मनुवाक्येषु मुनिव्याख्यानमेव हि । नापराध्योऽस्मि विदुषां काहं सर्वविदः कुधीः ॥ ६८॥ नियोगप्रकरणत्वात्कन्यागतं विशेषमाह- यस्था म्रियेत कन्याया वाचा सत्ये कृते पतिः। तामनेन विधानेन निजो विन्देत देवरः ॥ ६९ ॥ यस्या इति ॥ यस्याः कन्याया वाग्दाने कृते सति भर्ता म्रियेत तामनेन वक्ष्य- माणेनानुष्ठानेन भर्तुः सोदरभ्राता परिणयेत् ॥ ६९ ॥